Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 3, 1, 4.1 avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā /
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 7, 90, 3.2 adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke //
ṚV, 7, 91, 3.1 pīvoannāṁ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ /
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
ṚV, 8, 26, 19.1 smad etayā sukīrtyāśvinā śvetayā dhiyā /
ṚV, 8, 40, 8.1 yā nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 8, 41, 9.1 yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ /
ṚV, 8, 41, 10.1 yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā /
ṚV, 8, 55, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /