Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 35, 12.0 uta śveta āśupatvā //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
Chāndogyopaniṣad
ChU, 1, 12, 2.1 tasmai śvā śvetaḥ prādurbabhūva /
Jaiminīyabrāhmaṇa
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva vā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 14.0 śveto 'śvaḥ sauryasyābhāve gauḥ //
Kāṭhakasaṃhitā
KS, 19, 8, 21.0 athaiṣa vāyavyaś śvetas tūparaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 66.0 śveto bhavati //
MS, 2, 5, 1, 76.0 śveto bhavati //
MS, 2, 5, 1, 85.0 śveto bhavati //
Mānavagṛhyasūtra
MānGS, 2, 7, 1.4 śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ sṛtvaryāṃ jyok /
Taittirīyasaṃhitā
TS, 2, 1, 2, 8.8 śveto bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 14.1 sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ //
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 11.1 dakṣiṇataḥ śveto 'śvas tiṣṭhati //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 23.0 śvetaś ca aśvatarīratho hotur hotuḥ //
Ṛgveda
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 7, 91, 3.1 pīvoannāṁ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
Carakasaṃhitā
Ca, Sū., 27, 37.2 śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ //
Ca, Cik., 1, 3, 58.1 rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate /
Lalitavistara
LalVis, 12, 42.2 śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma /
Mahābhārata
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 189, 31.3 yo 'sau śvetastasya devasya keśaḥ /
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 187, 31.1 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama /
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 6, 3, 11.2 śveto grahastathā citrāṃ samatikramya tiṣṭhati //
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 11, 19, 21.2 agnineva giriḥ śveto gatāsur api duḥsahaḥ //
MBh, 12, 124, 53.1 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau /
MBh, 12, 322, 8.1 kṣīrodadher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ /
MBh, 12, 335, 60.2 ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ //
Rāmāyaṇa
Rām, Ki, 39, 39.1 tasya madhye mahāśveta ṛṣabho nāma parvataḥ /
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Utt, 70, 2.2 śveto vaidarbhako rājā kathaṃ tad amṛgadvijam //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 54.1 varṇaḥ śveto rasau svādulavaṇau cirakāritā /
Kāmasūtra
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kūrmapurāṇa
KūPur, 1, 41, 23.2 śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
LiPur, 1, 7, 31.2 ādye śvetaḥ kalau rudraḥ sutāro madanas tathā //
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 59, 39.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ //
Matsyapurāṇa
MPur, 61, 36.2 tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ /
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 94, 2.1 śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ /
MPur, 113, 17.1 nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ /
MPur, 113, 23.1 śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ /
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 114, 84.2 daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate //
MPur, 122, 65.1 kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ /
MPur, 126, 51.1 saṃgṛhītā rathe tasmiñchvetaścakṣuḥśravāśca vai /
MPur, 127, 2.2 śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ //
MPur, 127, 3.1 śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca /
MPur, 173, 19.1 vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ /
Suśrutasaṃhitā
Su, Sū., 21, 15.1 śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Viṣṇupurāṇa
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
Śatakatraya
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 115.2 dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ //
Bhāratamañjarī
BhāMañj, 1, 110.2 śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 27.1 śvetastu khadiras tiktaḥ śītaḥ pittakaphāpahaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 16.2 mocitaḥ patyā dṛṣṭaḥ śveto ghanair janaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Rasamañjarī
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
Rasaprakāśasudhākara
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 5, 61.1 śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 31.1 śvetastu khaṭikākāro lepanāllohamāraṇam /
Rasaratnasamuccaya
RRS, 2, 53.1 śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 2, 135.1 gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
RRS, 3, 14.2 śveto 'tra khaṭikāprokto lepane lohamāraṇe //
Rasaratnākara
RRĀ, R.kh., 5, 16.2 rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //
Rasendracintāmaṇi
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 8, 221.1 rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /
Rasendracūḍāmaṇi
RCūM, 10, 62.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RCūM, 11, 2.2 śveto'tra khaṭikā prokto lepane lohamāraṇe //
Rasendrasārasaṃgraha
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 316.2, 1.0 iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ //
Rasārṇava
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 15, 68.1 dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /
Rājanighaṇṭu
RājNigh, Parp., 124.2 ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ //
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Kar., 154.1 dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ /
RājNigh, Kar., 154.2 śveto bheṣajakārye syād aparaḥ śivapūjane //
RājNigh, Āmr, 205.2 śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ //
RājNigh, 13, 70.1 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, Śālyādivarga, 88.2 śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ //
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
Ānandakanda
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 13, 15.1 pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
Bhāvaprakāśa
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
BhPr, 6, 8, 169.2 sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.1 śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 19.1 yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 22.2 uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
Yogaratnākara
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
YRā, Dh., 365.2 śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ //
YRā, Dh., 366.1 śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ /