Occurrences

Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Narmamālā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 20, 15, 1.1 śvetā ādityāḥ //
ĀpŚS, 20, 15, 3.4 śvetā vāyavyāḥ /
ĀpŚS, 20, 15, 3.5 śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ //
Ṛgveda
ṚV, 8, 55, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
Ṛgvedakhilāni
ṚVKh, 3, 7, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
Carakasaṃhitā
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Indr., 3, 6.4 tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 8, 13.1 asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ /
Mahābhārata
MBh, 1, 47, 22.1 śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā /
MBh, 2, 4, 1.5 ime ca divijāḥ śvetā vīryavanto hayottamāḥ /
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 6, 8, 15.1 tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ /
MBh, 7, 22, 20.1 śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ /
MBh, 11, 5, 19.2 kṛṣṇāḥ śvetāśca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ //
MBh, 12, 322, 9.2 śvetāḥ pumāṃso gatasarvapāpāś cakṣurmuṣaḥ pāpakṛtāṃ narāṇām //
MBh, 12, 323, 47.1 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ /
MBh, 12, 331, 41.1 tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ /
Rāmāyaṇa
Rām, Ay, 98, 22.1 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ /
Rām, Yu, 17, 23.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 2.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 36.1 tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ /
Rām, Yu, 94, 20.1 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 48.2 śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te //
Kūrmapurāṇa
KūPur, 1, 47, 40.2 śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ //
Liṅgapurāṇa
LiPur, 1, 11, 6.2 tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ //
Matsyapurāṇa
MPur, 113, 53.1 tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ /
Suśrutasaṃhitā
Su, Sū., 28, 14.1 kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ /
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Utt., 24, 13.2 mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ //
Su, Utt., 54, 9.1 śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca /
Garuḍapurāṇa
GarPur, 1, 165, 6.2 śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te //
Narmamālā
KṣNarm, 3, 8.2 daśa kṛṣṇā daśa śvetāśchāgā meṣāścaturdaśa //
Rasādhyāya
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
Rasārṇava
RArṇ, 6, 68.1 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
Rājanighaṇṭu
RājNigh, Kar., 151.1 kṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
Ānandakanda
ĀK, 1, 14, 23.2 śvetā rasāyane raktā vaśye pāradakarmaṇi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.2 ṣaḍbindukasya kīṭasya śvetāḥ syuḥ pañca bindavaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 14.3, 2.0 tadapekṣayā sthūlāḥ śvetāḥ kaṇāḥ sitopalāḥ //
RRSṬīkā zu RRS, 10, 13.2, 2.0 gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /