Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Agastīyaratnaparīkṣā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
Kāṭhakasaṃhitā
KS, 12, 13, 48.0 vāyave śvetam ajam ālabheta bubhūṣan //
KS, 12, 13, 56.0 vāyave niyutvate śvetam ajaṃ piplukarṇam ālabheta sajātakāmaḥ //
KS, 12, 13, 66.0 vāyave śvetam ajam ālabheta kāmebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 54.0 śvetaṃ vāyavā ālabheta //
MS, 2, 5, 1, 60.0 śvetaṃ vāyave niyutvatā ālabheta //
MS, 2, 5, 1, 68.0 śvetaṃ vāyave niyutvatā ālabheta //
MS, 2, 5, 1, 78.0 śvetaṃ vāyave niyutvatā ālabheta //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyasaṃhitā
TS, 2, 1, 1, 1.1 vāyavyaṃ śvetam ālabheta bhūtikāmaḥ /
TS, 2, 1, 8, 4.6 maitraṃ śvetam ālabheta saṃgrāme saṃyatte samayakāmaḥ /
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 25.1 divaḥ sānūpeṣety uttame raśanāguṇe svarum upakṛṣyājam upākaroti śvetaṃ lohitaṃ dvirūpaṃ vā śmaśrulam //
VārŚS, 2, 1, 2, 13.1 yady etān nālabheta vāyave niyutvate śvetaṃ tūparam ajam ālabheta //
VārŚS, 2, 2, 1, 1.1 aśvaṃ śvetam ālabhan citīr upadadhāti //
VārŚS, 3, 2, 3, 23.1 sauryaṃ śvetam ajaṃ savanīyaṃ tantram upālambham ārabheran //
VārŚS, 3, 4, 3, 15.1 sauryaṃ śvetam uttarato yāmaṃ kṛṣṇaṃ dakṣiṇataḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 3.1 api vā sarveṣām eteṣāṃ sthāne vāyave niyutvate śvetam ajaṃ tūparam ālabhate //
ĀpŚS, 16, 21, 5.1 śvetam aśvaṃ purastān nayanti //
ĀpŚS, 16, 35, 11.1 āparāhṇikībhyāṃ pracarya śvetam aśvaṃ pariṇīya vasanti vasanti //
ĀpŚS, 19, 16, 3.1 vāyavyaṃ śvetam iti te brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 16, 21.1 sūryācandramobhyāṃ yamau śvetaṃ kṛṣṇam caikayūpe //
ĀpŚS, 20, 13, 12.8 sauryayāmau śvetaṃ kṛṣṇaṃ ca pārśvayoḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
Ṛgveda
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 3, 1, 4.1 avardhayan subhagaṃ sapta yahvīḥ śvetaṃ jajñānam aruṣam mahitvā /
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 7, 77, 3.1 devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam /
ṚV, 7, 90, 3.2 adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.1 yad aśvaṃ śvetaṃ dadhato abhighnan nāsatyā bhujyū sumatāya pedave /
Arthaśāstra
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
Carakasaṃhitā
Ca, Śār., 8, 9.3 sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ vā haricandanāṅgadaṃ paśyet /
Lalitavistara
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
Mahābhārata
MBh, 1, 16, 37.2 śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati //
MBh, 3, 155, 4.1 prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam /
MBh, 3, 155, 27.2 parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ //
MBh, 3, 186, 102.1 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam /
MBh, 5, 47, 66.1 giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam /
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 12, 323, 28.1 prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ /
MBh, 12, 324, 39.2 nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ /
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 331, 20.1 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
Rāmāyaṇa
Rām, Ki, 40, 29.2 śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ //
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Saundarānanda
SaundĀ, 2, 50.2 ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā //
Divyāvadāna
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Liṅgapurāṇa
LiPur, 1, 17, 86.2 kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
Suśrutasaṃhitā
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Bhāratamañjarī
BhāMañj, 16, 25.1 sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam /
Garuḍapurāṇa
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
Ratnadīpikā
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //
Rājanighaṇṭu
RājNigh, 13, 161.2 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
Ānandakanda
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
ĀK, 2, 4, 46.1 bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam /
Agastīyaratnaparīkṣā
AgRPar, 1, 5.1 śvetaṃ pītaṃ ca gomedaṃ puṣyarāgaṃ ca piñjaram /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //