Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mahābhārata
Saṅghabhedavastu
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Mahābhārata
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 54.2 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
MBh, 1, 1, 55.1 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā /
MBh, 1, 1, 194.2 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 1, 214.4 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum /
MBh, 1, 2, 82.1 kṛṣṇadvaipāyanāccaiva prasūtir varadānajā /
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 2, 236.12 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam /
MBh, 1, 5, 1.3 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā /
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 53, 32.3 janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanastadā //
MBh, 1, 53, 35.3 kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ //
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 54, 21.1 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanastadā /
MBh, 1, 56, 12.3 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ /
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.1 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 57, 95.1 kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 61, 78.1 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api /
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 1, 100, 27.1 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ /
MBh, 1, 100, 28.3 kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat /
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 110, 4.2 kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat //
MBh, 1, 113, 23.2 kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye //
MBh, 1, 143, 27.21 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 144, 6.1 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā /
MBh, 1, 199, 25.35 tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā /
MBh, 2, 4, 10.1 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ /
MBh, 2, 11, 16.12 kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ //
MBh, 3, 8, 22.1 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā /
MBh, 3, 38, 9.1 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā /
MBh, 5, 65, 8.3 abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 6, 17, 1.2 yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 6, 117, 9.2 kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ //
MBh, 8, 69, 23.1 asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama /
MBh, 9, 28, 37.1 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 28, 46.2 iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt //
MBh, 9, 61, 30.1 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt /
MBh, 10, 13, 13.2 kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha //
MBh, 10, 16, 20.2 kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim //
MBh, 11, 1, 13.2 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 11, 8, 2.2 kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā //
MBh, 11, 8, 11.1 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 32, 1.3 tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 12, 200, 3.3 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 12, 224, 8.1 kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ /
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 315, 16.1 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 320, 32.2 putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā //
MBh, 12, 326, 123.1 yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 327, 15.2 kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ //
MBh, 12, 334, 9.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
MBh, 12, 337, 7.1 parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 80, 7.1 ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ /
MBh, 13, 118, 7.1 brahmabhūtaścaran vipraḥ kṛṣṇadvaipāyanaḥ purā /
MBh, 13, 120, 2.2 ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 120, 8.2 ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 121, 2.3 maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca //
MBh, 13, 121, 3.1 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran /
MBh, 13, 126, 11.1 kṛṣṇadvaipāyanaścaiva dhaumyaśca japatāṃ varaḥ /
MBh, 13, 151, 8.1 vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā /
MBh, 13, 153, 32.2 śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api //
MBh, 14, 2, 5.2 kṛṣṇadvaipāyanāccaiva nāradād vidurāt tathā //
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 51, 15.2 kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt //
MBh, 14, 70, 18.1 samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ /
MBh, 14, 71, 8.2 nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai //
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 91, 21.1 pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 16, 8, 74.2 kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame //
MBh, 18, 5, 41.1 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
Saṅghabhedavastu
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 194.0 sāmantakena śabdo visṛtaḥ kṛṣṇadvaipāyanariṣiḥ suvarṇavarṇaḥ saṃvṛtta iti //
Harivaṃśa
HV, 23, 120.1 kṛṣṇadvaipāyanaś caiva kṣetre vaicitravīryake /
Kirātārjunīya
Kir, 11, 46.1 kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam /
Kūrmapurāṇa
KūPur, 1, 13, 14.1 asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 18, 24.2 lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 25, 113.2 evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ //
KūPur, 1, 27, 3.2 apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim //
KūPur, 1, 27, 7.1 tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 28, 55.1 namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 29, 1.2 prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 29, 12.1 śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 32, 11.1 ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 49, 48.1 kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam /
KūPur, 1, 50, 9.3 parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat //
KūPur, 1, 50, 10.2 pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ //
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 5.1 śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 1, 6.1 athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 139.2 adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā //
Liṅgapurāṇa
LiPur, 1, 1, 9.1 naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu /
LiPur, 1, 1, 11.3 tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 7, 19.1 jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ /
LiPur, 1, 24, 140.2 bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā //
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
LiPur, 2, 9, 8.1 tatsarvaṃ śrutavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 54, 12.1 kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai /
Matsyapurāṇa
MPur, 50, 46.2 kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
Viṣṇupurāṇa
ViPur, 3, 3, 19.1 jātukarṇo 'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ /
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 3, 4, 5.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 6, 2, 32.1 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ /
Bhāratamañjarī
BhāMañj, 1, 592.1 tataḥ sametya bhagavānkṛṣṇadvaipāyano muniḥ /
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 13, 95.1 muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt /
BhāMañj, 13, 1146.1 kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum /
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.1 narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 96, 2.1 kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 76.2 tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 83.2 pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /
SkPur (Rkh), Revākhaṇḍa, 97, 97.2 tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim //
SkPur (Rkh), Revākhaṇḍa, 97, 99.1 uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca /