Occurrences

Mahābhārata
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 11, 1, 13.2 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 12, 200, 3.3 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 13, 121, 2.3 maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca //
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
Kūrmapurāṇa
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
Liṅgapurāṇa
LiPur, 1, 1, 9.1 naimiṣeyāstu śiṣyāya kṛṣṇadvaipāyanasya tu /
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 96, 2.1 kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 83.2 pratyakṣaḥ śaṅkaro jātaḥ kṛṣṇadvaipāyanasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /
SkPur (Rkh), Revākhaṇḍa, 97, 99.1 uttaraṃ dīyatāṃ tāta kṛṣṇadvaipāyanasya ca /