Occurrences

Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śivasūtravārtika
Bhāvaprakāśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Yogaratnākara

Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 5.0 aṅgahīnāśrotriyaṣaṇḍhaśūdravarjam //
Vasiṣṭhadharmasūtra
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 20.1 hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ /
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
Kūrmapurāṇa
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
Suśrutasaṃhitā
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 44.2 saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ //
Viṣṇusmṛti
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 215.2 anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Garuḍapurāṇa
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 6.0 ṣaṇḍheti bhāvapradhāno nirdeśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Rasahṛdayatantra
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
Rasamañjarī
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
Rasendracintāmaṇi
RCint, 3, 30.1 evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Rasendrasārasaṃgraha
RSS, 1, 45.1 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati /
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Ānandakanda
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 17, 3.2 bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 24.0 kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api //
Bhāvaprakāśa
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 4.1 sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
Yogaratnākara
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //