Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
RājNigh, Guḍ, 90.2 gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 100.2 apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā /
RājNigh, Guḍ, 114.2 kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā //
RājNigh, Guḍ, 117.2 ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā //
RājNigh, Parp., 96.2 gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā //
RājNigh, Parp., 125.2 ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī //
RājNigh, Parp., 139.2 divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā //
RājNigh, Pipp., 10.2 auṣadhāny abhidhīyante ṣaḍaṅgamitasaṃkhyayā //
RājNigh, Śat., 26.2 putrapradā bahuphalā godhinīti ṣaḍāhvayā //
RājNigh, Śat., 28.2 śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ //
RājNigh, Śat., 138.2 devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 139.2 mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ //
RājNigh, Śat., 200.2 huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā //
RājNigh, Mūl., 37.2 maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 71.2 lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ //
RājNigh, Mūl., 106.2 vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ //
RājNigh, Mūl., 167.2 valmīkasambhavā devī divyatumbī ṣaḍāhvayā //
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 31.2 jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 39.2 sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 71.2 dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ //
RājNigh, Śālm., 79.2 yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 122.2 gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ //
RājNigh, Kar., 21.2 nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ //
RājNigh, Kar., 72.2 sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ //
RājNigh, Kar., 139.2 raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Kar., 202.2 puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 45.2 gaurā ca gaurarambhā kāñcanakadalī surapriyā ṣaḍbhūḥ //
RājNigh, Āmr, 85.2 rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 177.2 śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ //
RājNigh, Āmr, 198.2 kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ //
RājNigh, 12, 30.2 asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam //
RājNigh, 13, 60.2 saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //
RājNigh, 13, 103.2 cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ //
RājNigh, 13, 109.1 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
RājNigh, 13, 174.1 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
RājNigh, 13, 185.2 svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
RājNigh, Rogādivarga, 76.2 santīti rasanīyatvādannādye ṣaḍamī rasāḥ //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 93.2 kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ //
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 97.1 ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ /
RājNigh, Rogādivarga, 99.1 tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ /
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
RājNigh, Sattvādivarga, 21.2 tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te //
RājNigh, Sattvādivarga, 22.1 vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ /
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 34.0 dviśaścaitrādibhir māsair vijñeyā ṛtavaśca ṣaṭ //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 89.1 dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ /
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //