Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 1.1 ṣaḍbhāgabhṛto rājā rakṣet prajāḥ //
BaudhDhS, 2, 1, 23.2 śaṅkhapuṣpīvipakvena ṣaḍahaṃ kṣīreṇa vartayet //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 4, 8.1 ṣaṇmāsān iti maudgalyaḥ //
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 3, 2, 2.1 ṣaḍ eva nivartanāni nirupahatāni karoti /
BaudhDhS, 3, 2, 4.1 etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī //
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 7, 6.1 saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro vā //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //