Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 1, 110.2 pañcamūrtiḥ ṣaḍātmāyaṃ saptako 'ṣṭakabhūṣitaḥ //
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 3, 96.1 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 3, 266.2 ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ //
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 6, 114.1 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
TĀ, 6, 114.1 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 130.1 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
TĀ, 6, 191.1 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
TĀ, 7, 8.1 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
TĀ, 7, 17.2 ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet //
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 8, 65.1 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
TĀ, 8, 85.2 upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite //
TĀ, 8, 86.2 tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ //
TĀ, 8, 102.2 tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ //
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 8, 103.3 kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ //
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
TĀ, 8, 317.1 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare /
TĀ, 8, 318.1 gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime /
TĀ, 8, 319.1 iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā /
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
TĀ, 16, 3.1 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
TĀ, 16, 117.1 tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye /
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 140.2 trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu //
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 158.2 ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate //
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /