Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 28.1 ṣaḍ vivāhāḥ //
VasDhS, 2, 13.1 ṣaṭ karmāṇi brāhmaṇasya //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 3, 16.3 kṣetradāraharaś caiva ṣaḍ ete ātatāyinaḥ //
VasDhS, 6, 3.1 ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 9, 11.0 vṛkṣamūlaniketana ūrdhvaṃ ṣaḍbhyo māsebhyo 'nagnir aniketaḥ //
VasDhS, 11, 1.1 ṣaḍ arghārhā bhavanti //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 20, 32.1 ṣaḍ vaiśyam //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //