Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Rasārṇava
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā

Aitareyabrāhmaṇa
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 11.2 devīḥ ṣaḍ urvīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 318, 2.0 ṣaḍḍhura etā devatāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Carakasaṃhitā
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Mahābhārata
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
Kātyāyanasmṛti
KātySmṛ, 1, 732.2 abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ //
Suśrutasaṃhitā
Su, Sū., 13, 10.1 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ //
Su, Nid., 13, 8.1 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Cik., 19, 3.1 antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet /
Su, Ka., 4, 11.2 teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
Rasārṇava
RArṇ, 10, 32.1 ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca /
Rājanighaṇṭu
RājNigh, Śat., 28.2 śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //