Occurrences
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Divyāvadāna
Vaikhānasadharmasūtra
Parāśarasmṛtiṭīkā
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 16.1 tasmāt ṣaṭkarmanityenātmano mantrasiddhaye /
Mahābhārata
MBh, 3, 189, 12.2 ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ //
MBh, 12, 62, 6.1 ṣaṭkarmasampravṛttasya āśrameṣu caturṣvapi /
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
Divyāvadāna
Divyāv, 18, 98.1 tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Ānandakanda
ĀK, 1, 2, 8.2 nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ //
Gheraṇḍasaṃhitā
GherS, 5, 37.1 dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 36.2 ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.1 ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ /
ParDhSmṛti, 2, 2.2 ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 63, 6.2 brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 45.2 ṣaṭkarmaniratais tāta śūdrapreṣaṇavarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 72.2 śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ //