Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
Aitareyabrāhmaṇa
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 36, 1.0 atha ṣaṭtriṃśadrātraḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 3.0 māsi māsyādyasyābhiplavasya sthāne trikadrukāḥ sa ṣaṭtriṃśadūno nākṣatraḥ //
Gopathabrāhmaṇa
GB, 1, 1, 24, 30.0 ṣaṭtriṃśat praśnāḥ //
GB, 1, 3, 18, 31.0 tathā khalu ṣaṭtriṃśat sampadyante //
GB, 1, 3, 18, 32.0 ṣaṭtriṃśadavadānā gauḥ //
GB, 1, 3, 18, 33.0 ṣaṭtriṃśadakṣarā bṛhatī //
GB, 1, 4, 12, 4.0 tathā khalu ṣaṭtriṃśat sampadyante //
GB, 1, 4, 12, 5.0 ṣaṭtriṃśadavadānā gauḥ //
GB, 1, 4, 12, 6.0 ṣaṭtriṃśadakṣarā bṛhatī //
Jaiminīyabrāhmaṇa
JB, 1, 33, 2.0 ṣaṭtriṃśad āhutayaḥ sampadyante //
JB, 1, 33, 3.0 ṣaṭtriṃśadakṣarā vai bṛhatī //
JB, 1, 33, 4.0 ṣaṭtriṃśat sādhyā devāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Kāṭhakasaṃhitā
KS, 20, 11, 40.0 tāṣ ṣaṭtriṃśat sampadyante //
KS, 20, 11, 41.0 ṣaṭtriṃśadakṣarā bṛhatī //
KS, 20, 11, 44.0 ṣaṭtriṃśad etāḥ //
KS, 20, 11, 45.0 ṣaṭtriṃśadakṣarā bṛhatī //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
Taittirīyasaṃhitā
TS, 5, 3, 2, 43.1 ṣaṭtriṃśat sampadyante //
TS, 5, 3, 2, 44.1 ṣaṭtriṃśadakṣarā bṛhatī //
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
Vaitānasūtra
VaitS, 6, 3, 15.3 vīlu cid ārujatnubhir iti ṣaṭtriṃśatam āvapate //
Vārāhagṛhyasūtra
VārGS, 6, 29.2 caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām /
Āpastambaśrautasūtra
ĀpŚS, 20, 10, 4.1 saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 11.7 ṣaṭtriṃśatam aṣṭācatvāriṃśe //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 8.1 atha ṣaṭtriṃśatprakramāṃ rajjum mimīte /
ŚBM, 10, 4, 2, 16.1 viṃśatim ātmano 'kuruta ṣaṭtriṃśadiṣṭakān /
ŚBM, 10, 4, 3, 8.2 adhi ṣaṭtriṃśatam atha lokampṛṇā daśa ca sahasrāṇy aṣṭau ca śatāny upadhatta /
ŚBM, 10, 4, 3, 16.2 svayamātṛṇṇā pañca diśyā viśvajyotiś catasra ṛtavyā daśa prāṇabhṛtaḥ ṣaṭtriṃśac chandasyāś caturdaśa vālakhilyāḥ /
ŚBM, 10, 4, 3, 19.5 atha yāḥ ṣaṭtriṃśat purīṣaṃ tāsāṃ ṣaṭtriṃśī /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 9.13 etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 4, 5.4 tāni sapta ca śatāni viṃśatiś cādhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 5.6 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 7.3 tricāni teṣāṃ sapta ca śatāni viṃśatiś cākṣarāṇy adhi ṣaṭtriṃśat /
ŚBM, 10, 5, 4, 7.5 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 8.1 tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā /
ŚBM, 10, 5, 4, 10.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 10, 5, 4, 12.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 2.0 tasya vā etasya bṛhatīsahasrasya ṣaṭtriṃśad akṣarāṇāṃ sahasrāṇi bhavanti //
Arthaśāstra
ArthaŚ, 2, 11, 89.1 ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
Lalitavistara
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
Mahābhārata
MBh, 1, 115, 28.60 bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām /
MBh, 6, 13, 41.1 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha /
MBh, 12, 71, 2.2 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā /
MBh, 12, 71, 2.2 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā /
Manusmṛti
ManuS, 3, 1.1 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
Rāmāyaṇa
Rām, Ki, 34, 15.2 ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca //
Rām, Yu, 31, 32.1 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 31, 33.2 proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ //
Divyāvadāna
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Kāmasūtra
KāSū, 1, 1, 13.90 evaṃ ṣaṭtriṃśad adhyāyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 331.1 brahmacārī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
Liṅgapurāṇa
LiPur, 1, 4, 21.2 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 31.1 niyutānyeva ṣaṭtriṃśanniraṃśāni tu tāni vai /
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 2, 3, 69.1 ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca /
LiPur, 2, 25, 29.2 ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram //
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
LiPur, 2, 28, 30.2 ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam //
LiPur, 2, 28, 31.2 ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham //
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
Matsyapurāṇa
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 142, 15.1 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 144, 79.2 ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai //
Suśrutasaṃhitā
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 22.2 ṣaṭtriṃśadvarṣasāhasraṃ rakṣitāvyāhatendriyaḥ //
BhāgPur, 4, 12, 13.1 ṣaṭtriṃśadvarṣasāhasraṃ śaśāsa kṣitimaṇḍalam /
Garuḍapurāṇa
GarPur, 1, 43, 18.1 ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā /
GarPur, 1, 49, 36.1 ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.3 ṣaṭtriṃśataṃ vā varṣāṇi prativedaṃ vrataṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.2 ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
Rasārṇava
RArṇ, 14, 12.2 ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 10, 11.0 evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
Tantrāloka
TĀ, 6, 61.2 ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt //
TĀ, 6, 63.1 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
TĀ, 6, 232.1 aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ /
TĀ, 6, 246.2 bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi //
TĀ, 8, 12.2 ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā //
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 11, 39.2 tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet //
TĀ, 16, 164.1 ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ /
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 17, 97.2 śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule //
Ānandakanda
ĀK, 1, 21, 102.1 ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ĀK, 1, 23, 609.2 ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 13.0 parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām //
Gheraṇḍasaṃhitā
GherS, 5, 89.3 maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam //
Gorakṣaśataka
GorŚ, 1, 93.1 ṣaṭtriṃśadaṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ /
Haribhaktivilāsa
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 4.1 ṣaṭtriṃśattattvāni viśvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 103.2 tasyā janmāni ṣaṭtriṃśadaṅgapratyaṅgasandhiṣu //
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 55.2 ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 68.1 ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 41.1 atha ṣaṭtriṃśad yakṣiṇyaḥ /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /