Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhramarāṣṭaka

Buddhacarita
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
Carakasaṃhitā
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Mahābhārata
MBh, 1, 1, 1.8 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā /
MBh, 1, 64, 5.2 ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 85, 20.1 catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti /
MBh, 1, 116, 3.6 parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api /
MBh, 3, 98, 13.2 ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva /
MBh, 3, 146, 20.1 puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca /
MBh, 3, 150, 23.1 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ /
MBh, 5, 14, 8.2 ṣaṭpadair upagītāni praphullāni sahasraśaḥ //
MBh, 5, 34, 17.1 yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ /
MBh, 12, 120, 32.1 yathā krameṇa puṣpebhyaścinoti madhu ṣaṭpadaḥ /
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
Manusmṛti
ManuS, 7, 129.1 yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ /
Rāmāyaṇa
Rām, Ki, 1, 9.2 ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu //
Rām, Ki, 27, 19.1 rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam /
Rām, Ki, 27, 27.2 jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ //
Rām, Su, 7, 35.1 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ /
Rām, Su, 7, 60.2 māleva grathitā sūtre śuśubhe mattaṣaṭpadā //
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Saundarānanda
SaundĀ, 7, 3.1 sthitaḥ saḥ dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣaṭpadāyām /
Amarakośa
AKośa, 2, 250.2 dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ //
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Kirātārjunīya
Kir, 4, 14.1 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ /
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 8, 35.1 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane /
Kir, 10, 26.2 priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //
Kir, 10, 34.2 madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe //
Kir, 10, 42.2 caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā //
Kumārasaṃbhava
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
KumSaṃ, 8, 33.2 ā vibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam //
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
KumSaṃ, 8, 70.2 muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt //
Matsyapurāṇa
MPur, 116, 16.2 saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate //
Meghadūta
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Suśrutasaṃhitā
Su, Sū., 6, 28.1 kokilāṣaṭpadagaṇair upagītā manoharāḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Tantrākhyāyikā
TAkhy, 2, 277.2 bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti //
Viṣṇupurāṇa
ViPur, 1, 9, 8.1 tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 8, 8, 16.2 varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām //
BhāgPur, 11, 8, 10.2 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ //
Bhāratamañjarī
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
BhāMañj, 13, 1323.2 patanti ṣaṭpadāstatra yatra yatra sarojinī //
BhāMañj, 13, 1475.2 ākīrṇahāsakusumāṃ vilolālakaṣaṭpadām /
BhāMañj, 13, 1641.1 tato madajalaśyāmakapolālīnaṣaṭpadaḥ /
Garuḍapurāṇa
GarPur, 1, 113, 6.1 yathākrameṇa puṣpebhyaścinute madhu ṣaṭpadaḥ /
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 121.1 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
RājNigh, Siṃhādivarga, 171.1 bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ /
RājNigh, Siṃhādivarga, 180.0 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 19, 17.2 puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ //
Āryāsaptaśatī
Āsapt, 2, 676.2 pañceṣuṣaṭpadahitā bhūṣā śravaṇasya saptaśatī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /