Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Mātṛkābhedatantra
Rasārṇava
Toḍalatantra
Ānandakanda
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 19.0 ṣaḍaṅgavidas tat tathādhīmahe //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 6.0 ṣaḍaṅgam eke //
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
Avadānaśataka
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Carakasaṃhitā
Ca, Sū., 30, 4.1 ṣaḍaṅgamaṅgaṃ vijñānamindriyāṇyarthapañcakam /
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Mahābhārata
MBh, 1, 98, 9.2 autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata //
MBh, 1, 159, 17.1 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 12, 192, 4.2 ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ //
MBh, 12, 192, 5.1 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca /
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 13, 90, 20.1 triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit /
Manusmṛti
ManuS, 3, 185.1 triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit /
Rāmāyaṇa
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 1.2 ṣaḍaṅgam aṅgaṃ pratyaṅgaṃ tasyākṣihṛdayādikam //
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Divyāvadāna
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Kūrmapurāṇa
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
Liṅgapurāṇa
LiPur, 1, 72, 13.2 padāni bhūṣaṇānyeva ṣaḍaṅgānyupabhūṣaṇam //
LiPur, 1, 81, 6.1 ṣaḍaṅgasahitān vedānmathitvā tena nirmitam /
LiPur, 1, 85, 24.1 nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ viniyogamaśeṣataḥ /
LiPur, 1, 85, 74.1 ṣaḍaṅgāni nyasetpaścādyathāsthānaṃ ca śobhanam /
Matsyapurāṇa
MPur, 16, 7.2 pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Suśrutasaṃhitā
Su, Utt., 42, 24.1 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam /
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Viṣṇupurāṇa
ViPur, 3, 15, 2.1 triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit /
Viṣṇusmṛti
ViSmṛ, 23, 59.1 ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
Abhidhānacintāmaṇi
AbhCint, 2, 165.1 ṣaḍaṅgāni dharmaśāstraṃ syātsmṛtirdharmasaṃhitā /
Garuḍapurāṇa
GarPur, 1, 11, 6.1 ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
GarPur, 1, 11, 11.1 pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset /
GarPur, 1, 18, 11.1 ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
Mātṛkābhedatantra
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 6, 63.1 praṇavena maheśāni ṣaḍaṅganyāsam ācaret /
Rasārṇava
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.2 mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām //
ToḍalT, Caturthaḥ paṭalaḥ, 34.1 ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet /
ToḍalT, Caturthaḥ paṭalaḥ, 35.1 ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 38.2 praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari //
Ānandakanda
ĀK, 1, 2, 158.1 mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 26.2 sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 8.1 yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 25.1 yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ /
Sātvatatantra
SātT, 5, 7.1 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam /