Occurrences

Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Devīkālottarāgama
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 289, 58.2 bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān //
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
Amarakośa
AKośa, 1, 48.1 kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ /
Liṅgapurāṇa
LiPur, 2, 27, 119.2 gaṇādhipaśca mantrajño varadevaḥ ṣaḍānanaḥ //
Matsyapurāṇa
MPur, 158, 49.2 gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ //
MPur, 160, 23.1 bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ /
Devīkālottarāgama
DevīĀgama, 1, 6.1 sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ /
Kathāsaritsāgara
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
Mātṛkābhedatantra
MBhT, 14, 36.2 guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 69.3 mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana /
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 109, 10.1 taṃ dṛṣṭvā sahasā vighnamabhiṣeke ṣaḍānanaḥ /