Occurrences

Rasārṇava

Rasārṇava
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 83.2 athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //
RArṇ, 11, 94.2 puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 196.1 tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 70.1 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
RArṇ, 14, 10.1 ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 16, 13.2 ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //