Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 5, 6.1 puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 607.1 ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet /
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //