Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 5, 11.2 ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 5, 47.2 ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 118.1 krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 36.1 tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /
RRĀ, V.kh., 14, 38.2 jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat //
RRĀ, V.kh., 14, 70.2 dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 67.1 mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 24.2 garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 25.2 tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
RRĀ, V.kh., 18, 71.2 ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //
RRĀ, V.kh., 18, 88.1 ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 110.1 koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /
RRĀ, V.kh., 18, 119.2 ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //