Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 12, 290, 15.1 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā /
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 27.2 piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe //
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
Kātyāyanasmṛti
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Sūryasiddhānta
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
Viṣṇupurāṇa
ViPur, 2, 7, 15.1 ṣaḍguṇena tapolokātsatyaloko virājate /
Garuḍapurāṇa
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
Hitopadeśa
Hitop, 2, 119.14 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 4, 9.7 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Rasahṛdayatantra
RHT, 18, 36.2 ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 48.1 ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /
Rasamañjarī
RMañj, 2, 6.2 samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //
RMañj, 2, 47.1 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 6, 42.1 triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /
RPSudh, 6, 79.2 yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //
Rasaratnasamuccaya
RRS, 3, 36.1 gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 10, 14.1 dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
RRS, 11, 78.2 hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //
Rasaratnākara
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 5, 11.2 ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 5, 47.2 ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 118.1 krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 36.1 tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /
RRĀ, V.kh., 14, 38.2 jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat //
RRĀ, V.kh., 14, 70.2 dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 67.1 mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 24.2 garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 25.2 tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
RRĀ, V.kh., 18, 71.2 ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //
RRĀ, V.kh., 18, 88.1 ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 110.1 koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /
RRĀ, V.kh., 18, 119.2 ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //
Rasendracintāmaṇi
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 8, 11.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 277.1 aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
Rasendracūḍāmaṇi
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 108.1 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
RCūM, 11, 24.1 gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 16, 56.2 ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
Rasādhyāya
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 135.1 jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /
RAdhy, 1, 159.2 pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //
RAdhy, 1, 181.2 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet //
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 9.0 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
Rasārṇava
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 83.2 athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //
RArṇ, 11, 94.2 puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 196.1 tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 70.1 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
RArṇ, 14, 10.1 ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 16, 13.2 ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
Tantrāloka
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 17.2 ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ //
Ānandakanda
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 5, 6.1 puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
ĀK, 1, 5, 66.1 gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 607.1 ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet /
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
Abhinavacintāmaṇi
ACint, 1, 83.2 maṇḍaś ca caturguṇe yavāgūḥ ṣaḍguṇe 'mbhasi /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.0 evaṃ ṣaḍguṇaṃ gandhaṃ jīryate //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
Rasakāmadhenu
RKDh, 1, 5, 102.1 tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 11, 71.2, 6.0 atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
Rasasaṃketakalikā
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 16.2 ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //
Rasataraṅgiṇī
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā /
Rasārṇavakalpa
RAK, 1, 106.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RAK, 1, 132.2 caturguṇe daśakoṭiṃ ṣaḍguṇe sparśavedhakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 152.1 ṣaḍguṇair jāyate vāgmī siddhastaddviguṇaistathā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.12 kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 235.2 bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ //