Occurrences

Gopathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 5, 5, 28.1 ṣaḍviṃśo 'yaṃ puruṣaḥ //
Carakasaṃhitā
Ca, Sū., 26, 114.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ //
Mahābhārata
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 296, 16.1 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ /
MBh, 12, 306, 70.2 ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati /
Kūrmapurāṇa
KūPur, 1, 26, 23.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 2, 26, 80.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 26, 42.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
Bhāratamañjarī
BhāMañj, 13, 1069.1 ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake /
Garuḍapurāṇa
GarPur, 1, 26, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
Rasaratnasamuccaya
RRS, 11, 64.1 kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 170.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //