Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.5 oṃ ṣaṇmukhaṃ tarpayāmi /
Buddhacarita
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
Mahābhārata
MBh, 7, 69, 46.2 svasti te 'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 15.2 kṛttikāgarbhasambhūto bhavānyā iva ṣaṇmukhaḥ //
Kūrmapurāṇa
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
Liṅgapurāṇa
LiPur, 1, 48, 22.2 siṃhāsane maṇimaye devyāste ṣaṇmukhena ca //
LiPur, 1, 48, 29.2 ṣaṇmukhasya gaṇeśasya gaṇānāṃ tu sahasraśaḥ //
LiPur, 1, 71, 121.3 krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisannibham //
LiPur, 1, 71, 134.1 tataḥ sa nandī saha ṣaṇmukhena tathā ca sārdhaṃ girirājaputryā /
LiPur, 1, 72, 64.1 ṣaṇmukho'pi saha siddhacāraṇaiḥ senayā ca girirājasaṃnibhaḥ /
LiPur, 1, 81, 29.2 nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam //
LiPur, 2, 11, 12.1 ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā /
LiPur, 2, 13, 8.1 ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
LiPur, 2, 25, 99.1 āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe /
Matsyapurāṇa
MPur, 53, 42.1 yatra māheśvarāndharmānadhikṛtya ca ṣaṇmukhaḥ /
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 140, 40.1 atha vajradharo yamo'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 159, 3.1 yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ /
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 11.1 gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām /
MPur, 160, 28.1 stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ /
MPur, 160, 33.3 tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ //
Nāṭyaśāstra
NāṭŚ, 3, 51.2 baliḥ prītena manasā ṣaṇmukha pratigṛhyatām //
Abhidhānacintāmaṇi
AbhCint, 1, 42.2 brahmā yakṣeṭ kumāraḥ ṣaṇmukhapātālakiṃnarāḥ //
AbhCint, 2, 123.1 dvādaśākṣo mahātejāḥ kumāraḥ ṣaṇmukho guhaḥ /
Bhāratamañjarī
BhāMañj, 9, 39.1 yudhiṣṭhiraḥ sahasraghnīṃ dīptāṃ ṣaṇmukhavikramaḥ /
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
Garuḍapurāṇa
GarPur, 1, 45, 33.2 gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ //
Kathāsaritsāgara
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 3, 6, 90.1 devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 3, 6, 92.1 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
Āryāsaptaśatī
Āsapt, 1, 27.2 jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.2 purā provāca kailāse ṣaṇmukhāya maheśvaraḥ //
GokPurS, 6, 43.3 śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha //
GokPurS, 6, 45.1 tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan /
GokPurS, 6, 48.1 ṣaṇmukha uvāca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 68.2 īśvareṇa purā khyātaṃ ṣaṇmukhasya narādhipa //
SkPur (Rkh), Revākhaṇḍa, 63, 2.1 ṣaṇmukhena purā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 84, 1.3 kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam //
SkPur (Rkh), Revākhaṇḍa, 84, 31.2 kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha //
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /
SkPur (Rkh), Revākhaṇḍa, 111, 21.2 ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam //
SkPur (Rkh), Revākhaṇḍa, 111, 23.1 ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt /
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /