Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 10, 11.2 ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
ViPur, 1, 15, 102.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
ViPur, 1, 21, 9.1 tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ /
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 4.1 sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre //
ViPur, 4, 4, 6.1 kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan //
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 8, 17.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
ViPur, 4, 8, 17.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //