Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 5.0 ṣaṣṭiṃ ca trīṇi ca śatāni hotā śaṃsati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
Ṛgveda
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 46, 22.1 ṣaṣṭiṃ sahasrāśvyasyāyutāsanam uṣṭrānāṃ viṃśatiṃ śatā /
ṚV, 8, 46, 29.1 adha priyam iṣirāya ṣaṣṭiṃ sahasrāsanam /
ṚV, 9, 97, 53.2 ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya //
Mahābhārata
MBh, 1, 1, 64.4 ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām /
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 85, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi /
MBh, 3, 104, 21.2 tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva //
MBh, 4, 33, 5.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 10.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 38, 41.2 pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ //
MBh, 6, 8, 31.1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca /
MBh, 6, 8, 31.1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca /
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 7, 82, 19.1 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat /
MBh, 7, 172, 53.1 ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca /
MBh, 10, 16, 14.2 ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati //
MBh, 12, 127, 4.1 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamastapaḥ /
MBh, 12, 160, 17.1 prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat /
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 272, 36.2 ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau //
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 90, 12.1 ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati /
MBh, 13, 106, 12.2 ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadair ābharaṇair na tena //
MBh, 13, 109, 46.3 ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ //
MBh, 14, 61, 3.1 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ /
Rāmāyaṇa
Rām, Bā, 37, 8.2 ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati //
Rām, Bā, 37, 14.1 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā /
Rām, Bā, 38, 11.2 ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha //
Rām, Bā, 38, 20.2 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana //
Rām, Bā, 40, 20.2 ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati //
Rām, Ki, 41, 30.2 ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha //
Rām, Ki, 64, 7.2 yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe //
Rām, Yu, 96, 14.1 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ /
Divyāvadāna
Divyāv, 18, 278.1 tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ //
Harivaṃśa
HV, 3, 23.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyām iti naḥ śrutam //
HV, 3, 73.1 tayoḥ putrasahasrāṇi ṣaṣṭiṃ dānavasattamān /
HV, 10, 56.1 ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā tarasvinām /
HV, 23, 66.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
HV, 23, 66.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
HV, 29, 26.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣu viniyojayat //
Kūrmapurāṇa
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
Liṅgapurāṇa
LiPur, 2, 3, 53.2 ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune //
Matsyapurāṇa
MPur, 5, 12.1 tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ /
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 146, 15.3 ṣaṣṭiṃ so'janayatkanyā vairiṇyāmeva naḥ śrutam //
Viṣṇupurāṇa
ViPur, 1, 15, 102.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 4.1 sumatiḥ putrasahasrāṇi ṣaṣṭiṃ vavre //
ViPur, 4, 4, 6.1 kāśyapatanayāyāstu sumatyāḥ ṣaṣṭiṃ putrasahasrāṇyabhavan //
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
Bhāratamañjarī
BhāMañj, 1, 367.1 ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ /
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
Garuḍapurāṇa
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 63, 11.1 sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
Rasārṇava
RArṇ, 12, 308.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 16, 71.1 vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /
Dhanurveda
DhanV, 1, 206.2 dviṣaṣṭiṃ ca sahasrāṇi tathā śatacatuṣṭayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 202.1 jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate /