Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasārṇavakalpa

Aṣṭasāhasrikā
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 3.0 yavayavakaṣaṣṭikād yat //
Carakasaṃhitā
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 12.1 ṣaṣṭikāñchālimudgāṃśca saindhavāmalake yavān /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 13.2 ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca //
Ca, Sū., 27, 14.2 gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 1, 53.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 3, 178.2 raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha //
Ca, Cik., 4, 36.1 śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ /
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Ca, Cik., 2, 1, 47.1 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 3.1 āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam /
Ca, Cik., 2, 2, 7.1 tugākṣīryāḥ samāṣāṇāṃ śālīnāṃ ṣaṣṭikasya ca /
Ca, Cik., 2, 2, 11.2 ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca //
Ca, Cik., 2, 2, 16.2 tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet //
Ca, Cik., 2, 2, 20.1 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 23.1 ṣaṣṭikānnena saṃyuktamupayojyaṃ yathābalam /
Ca, Cik., 2, 2, 25.2 mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane //
Ca, Cik., 2, 2, 26.1 pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 28.2 yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca //
Ca, Cik., 2, 3, 8.2 śvadaṃṣṭrāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān //
Ca, Cik., 2, 3, 13.1 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 2, 3, 14.2 ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ //
Ca, Cik., 2, 4, 23.1 māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam /
Mahābhārata
MBh, 13, 63, 14.1 ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam /
Amarakośa
AKośa, 2, 611.1 śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 8, 42.1 śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam /
AHS, Sū., 29, 34.1 bhojanaṃ ca yathāsātmyaṃ yavagodhūmaṣaṣṭikāḥ /
AHS, Cikitsitasthāna, 1, 72.2 raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ //
AHS, Cikitsitasthāna, 3, 19.1 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān /
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 5, 5.2 śāliṣaṣṭikagodhūmayavamudgaṃ samoṣitam //
AHS, Cikitsitasthāna, 6, 12.2 mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam //
AHS, Cikitsitasthāna, 7, 21.2 śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ //
AHS, Cikitsitasthāna, 7, 102.2 ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam //
AHS, Cikitsitasthāna, 8, 120.1 raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā /
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 14, 109.2 śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam //
AHS, Cikitsitasthāna, 15, 123.1 bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ /
AHS, Utt., 16, 62.1 purāṇayavagodhūmaśāliṣaṣṭikakodravān /
AHS, Utt., 39, 21.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate //
AHS, Utt., 39, 70.1 yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
Liṅgapurāṇa
LiPur, 1, 83, 38.1 kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam /
Matsyapurāṇa
MPur, 93, 19.2 aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike //
Suśrutasaṃhitā
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 46, 8.1 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //
Su, Sū., 46, 8.1 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //
Su, Sū., 46, 10.1 ṣaṣṭikaḥ pravarasteṣāṃ kaṣāyānuraso laghuḥ /
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 13.2 alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ //
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 15, 41.2 jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Ka., 7, 57.1 śāliṣaṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet /
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 39, 319.1 śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam /
Su, Utt., 40, 95.2 atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ //
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //
Garuḍapurāṇa
GarPur, 1, 130, 8.1 godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam /
GarPur, 1, 169, 2.2 śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Rasārṇava
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 6.1 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Śālyādivarga, 11.1 ṣaṣṭikaḥ ṣaṣṭiśāliḥ syāt ṣaṣṭijaḥ snigdhataṇḍulaḥ /
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 31.1 garbhe pākaṇikaḥ ṣaṣṭiḥ ṣaṣṭiko balasambhavaḥ /
RājNigh, Śālyādivarga, 162.1 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 12.0 asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam //
SarvSund zu AHS, Utt., 39, 71.2, 9.0 yantritātmā puruṣo ghṛtakṣīraśāliṣaṣṭikabhojanaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 100.2, 3.0 pariṇatabheṣajaśca ṣaṣṭikaṃ dugdhaghṛtenādyāt //
Ānandakanda
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 465.1 gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
ĀK, 1, 19, 86.2 purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 31.0 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 3.0 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.2 kṣīrasekavṛddhaṃ ṣaṣṭikaṃ pakvam ityādi //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 3.0 śuddhaṣaṣṭikamiti gauraṣaṣṭikam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 3.0 śuddhaṣaṣṭikamiti gauraṣaṣṭikam //
Abhinavacintāmaṇi
ACint, 1, 44.2 sitābhāve bhavet khaṇḍaḥ śālyabhāve ca ṣaṣṭikam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
Mugdhāvabodhinī
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
Rasārṇavakalpa
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 273.0 gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam //
RAK, 1, 332.1 ṣaṣṭikamathavā śāligodhūmāśca viśeṣataḥ /
RAK, 1, 481.1 upayuñjanakāle ca kṣīraṣaṣṭikabhojanam /