Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 19.1 ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā /
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 19, 14.3 ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 61, 8.1 ghanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame /
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 67, 29.1 yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet /
GarPur, 1, 93, 11.2 ṣaṣṭhe 'ṣṭame vā sīmantaḥ prasave jātakarma ca //
GarPur, 1, 93, 12.2 ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍāṃ kuryādyathākulam //
GarPur, 1, 107, 14.1 ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam /
GarPur, 1, 107, 18.1 ā caturthād bhavet stravaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //