Occurrences

Bhāradvājaśrautasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Āyurvedadīpikā

Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 13.1 upahūtām iḍāṃ maitrāvaruṇaṣaṣṭhā ṛtvijaḥ prāśnanti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 3.0 upahūtām iḍāṃ maitrāvaruṇaṣaṣṭhāḥ prāśnanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 26, 5.1 upahūtāṃ maitrāvaruṇaṣaṣṭhā bhakṣayanti /
Carakasaṃhitā
Ca, Śār., 1, 16.1 khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ /
Mahābhārata
MBh, 1, 137, 17.2 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ /
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 242.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 52.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
Garuḍapurāṇa
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //