Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.4 oṃ ṣaṣṭhīṃ tarpayāmi /
Gobhilagṛhyasūtra
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
Kauśikasūtra
KauśS, 8, 3, 9.1 ṣaṣṭhyāṃ śaratsv iti paścād agner upasādayati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 16.0 praiṣānuvācane ṣaṣṭhī vapāyai dhānāsomebhya iti parihāpya //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
Mānavagṛhyasūtra
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 13, 6.3 puṇyāṃ yaśasvinīṃ devīṃ ṣaṣṭhīṃ śakra juṣasva me /
MānGS, 2, 13, 6.5 sumanā vākca siddhiśca ṣaṣṭhī me diśatāṃ dhanam /
MānGS, 2, 13, 6.8 kāmadāṃ rajanīṃ viśvarūpāṃ ṣaṣṭhīm upavartatu me dhanam /
MānGS, 2, 13, 6.9 sā me kāmā kāmapatnī ṣaṣṭhī me diśatāṃ dhanam /
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.13 ā naḥ prajāṃ janayatv iti ṣaṣṭhī //
VārŚS, 3, 4, 1, 45.1 saptamyām asaṃprāhatyāśvavāyāṃ vaḍabāyāṃ saptamyāṃ pañca paśuneṣṭvā ṣaṣṭhyāṃ dīkṣate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 16.1 yadi ṣaṣṭhyāmanuvyāharet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 49.0 ṣaṣṭhī sthāneyogā //
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi vā //
Aṣṭādhyāyī, 2, 1, 18.0 pāre madhye ṣaṣṭhyā vā //
Aṣṭādhyāyī, 2, 3, 26.0 ṣaṣṭhī hetuprayoge //
Aṣṭādhyāyī, 2, 3, 30.0 ṣaṣṭhyatasarthapratyayena //
Aṣṭādhyāyī, 2, 3, 34.0 dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām //
Aṣṭādhyāyī, 2, 3, 38.0 ṣaṣṭhī ca anādare //
Aṣṭādhyāyī, 2, 3, 50.0 ṣaṣṭhī śeṣe //
Aṣṭādhyāyī, 5, 3, 54.0 ṣaṣṭhyā rūpya ca //
Aṣṭādhyāyī, 5, 4, 48.0 ṣaṣṭhyā vyāśraye //
Aṣṭādhyāyī, 6, 2, 60.0 ṣaṣṭhī pratyenasi //
Aṣṭādhyāyī, 6, 2, 134.0 cūrṇādīny aprāṇiṣaṣṭhyāḥ //
Aṣṭādhyāyī, 6, 3, 21.0 ṣaṣṭhyā ākrośe //
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Aṣṭādhyāyī, 8, 1, 20.0 yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayor vāmnāvau //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Mahābhārata
MBh, 2, 11, 29.4 rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā /
MBh, 3, 217, 14.2 tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa //
MBh, 3, 218, 49.2 ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ //
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 109, 15.2 yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān //
Rāmāyaṇa
Rām, Ay, 77, 4.1 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 31.1 pratīpad bhūtaṣaṣṭhīṣu navabhyām athaparvasu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
Kāvyālaṃkāra
KāvyAl, 6, 65.2 ṣaṣṭhyā śarīraṃ nirṇītaṃ śataṣaṣṭhyā tvalaṃkṛtiḥ /
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.15 kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.1 acaḥ iti nirdhāraṇe ṣaṣṭhī /
Kūrmapurāṇa
KūPur, 2, 15, 12.1 ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 112.1 ṣaṣṭhyāṃ gamyā mahābhāgā satputrajananī bhavet /
Matsyapurāṇa
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 79, 2.2 dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ //
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 159, 6.1 tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 3.1 pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 9, 10.0 devasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 2, 6.0 devasya iti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 4, 6.0 atrāpi taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 3, 9, 6.0 teṣāmiti ṣaṣṭhīgrahaṇamanabhivyaktasya kṛtsnasyādānajñāpanārtham //
PABh zu PāśupSūtra, 4, 9, 17.0 yantrāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 21.0 sarveṣāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 4, 9, 22.0 āha ṣaṣṭhyāḥ sākāṅkṣatvāt saṃdehaḥ //
PABh zu PāśupSūtra, 5, 7, 26.0 indriyāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 12, 19.0 nityayuktasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 34, 114.0 doṣāṇām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 34, 128.0 jālasyeti ṣaṣṭhī chedanaśeṣatve vartate //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 43, 8.0 brahmaṇa iti ṣaṣṭhī //
Saṃvitsiddhi
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
Suśrutasaṃhitā
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Utt., 36, 10.2 baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.13 ekāntātyantata iti ṣaṣṭhīsthāne sārvavibhaktikas tasiḥ /
Viṣṇusmṛti
ViSmṛ, 78, 41.1 dyūtavijayaṃ ṣaṣṭhyām //
Garuḍapurāṇa
GarPur, 1, 19, 3.1 ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 32.1 sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
GarPur, 1, 59, 33.2 meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī //
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 125.2 bahuvighnakarī ṣaṣṭhī kuhūḥ karṣakanāśinī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Rasaprakāśasudhākara
RPSudh, 4, 12.2 jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 1.0 rasādīnāmiti nirdhāraṇe ṣaṣṭhī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 14.0 anyasyeti kartari karmaṇi ca ṣaṣṭhī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 2.0 indriyārthānāmiti nirdhāraṇe ṣaṣṭhī //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 7.0 sauhityameṣāmiti karaṇe ṣaṣṭhī //
Haribhaktivilāsa
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 3, 214.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ /
HBhVil, 3, 216.2 pratipaddaraṣaṣṭhīṣu navamyekādaśīravau /
HBhVil, 3, 218.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ dantadhāvanam /
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
HBhVil, 4, 129.2 ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu //
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 60, 72.1 ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau /
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 91, 8.2 ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 191, 21.2 ṣaṣṭhyāṃ vāre dainakare dvādaśādityadarśanāt //