Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Toḍalatantra
Abhinavacintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 3, 23.0 aindraḥ ṣoḍaśīrātraḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
Gautamadharmasūtra
GautDhS, 1, 8, 21.1 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ //
Āpastambagṛhyasūtra
ĀpGS, 9, 1.1 caturthīprabhṛty ā ṣoḍaśīm uttarām uttarāṃ yugmāṃ prajāniḥśreyasam ṛtugamana ity upadiśanti //
Mahābhārata
MBh, 6, 3, 28.1 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm /
Liṅgapurāṇa
LiPur, 1, 56, 18.1 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau /
LiPur, 1, 89, 118.1 pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam /
Matsyapurāṇa
MPur, 126, 73.2 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 40.1 ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāv atha /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.8 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ /
Tantrāloka
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 23.1 mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm /
Abhinavacintāmaṇi
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 94.2 caturthī pañcamī caiva avyayā ṣoḍaśī kalā //