Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 23.2 pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ //
RājNigh, Guḍ, 46.2 śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 77.2 māheśvarī tiktayavā yāvī tikteti ṣoḍaśa //
RājNigh, Guḍ, 113.2 vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 12.2 dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa //
RājNigh, Parp., 58.2 avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 69.2 kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ //
RājNigh, Pipp., 17.2 jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā //
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 36.2 dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 49.2 varā sucitrabījā ca jantuhantrī ca ṣoḍaśa //
RājNigh, Pipp., 134.2 aruṇopaviṣā caiva jñeyā ṣoḍaśasaṃmitā //
RājNigh, Pipp., 150.2 surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa //
RājNigh, Śat., 42.2 ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 77.2 chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā //
RājNigh, Śat., 103.2 devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Prabh, 66.2 sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa //
RājNigh, Prabh, 84.2 dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa //
RājNigh, Āmr, 37.2 ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 231.2 bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ //
RājNigh, 12, 122.2 vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa //
RājNigh, 12, 132.2 śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam //
RājNigh, 12, 148.2 dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa //
RājNigh, 13, 25.2 sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //