Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.1 āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 3.2 kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa //
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 216, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ //