Occurrences

Tantrāloka

Tantrāloka
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 224.2 praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ //
TĀ, 6, 246.1 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
TĀ, 7, 11.1 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 49.1 ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
TĀ, 7, 50.1 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
TĀ, 8, 43.2 tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 296.1 koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ /
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /