Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 7.0 etad vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam //
AB, 5, 26, 8.0 vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 16, 33, 18.0 sa uv evābrāhmaṇaḥ ṣoḍaśarātraḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.1 sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
Gopathabrāhmaṇa
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 38, 8.1 pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta /
JUB, 3, 38, 8.2 ṣoḍaśakalaṃ vai brahma /
JUB, 3, 38, 9.3 ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante /
JUB, 3, 39, 1.1 ovā3c ovā3c ovā3c hum bhā ovā iti ṣoḍaśākṣarāṇy abhyagāyata /
JUB, 3, 39, 1.2 ṣoḍaśakalo vai puruṣaḥ /
JUB, 4, 2, 17.1 sa ha ṣoḍaśaśataṃ varṣāṇi jijīva //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 2.1 ṣoḍaśakalam brahma /
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 3.0 ṣoḍaśāhutayaḥ sampadyante //
JB, 1, 28, 4.0 ṣoḍaśakalaṃ vai brahma //
JB, 1, 28, 5.0 ṣoḍaśakalā devāḥ //
JB, 1, 28, 6.0 ṣoḍaśakalam idaṃ sakṛt sarvam //
JB, 1, 132, 29.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 132, 30.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 242, 17.0 tasyai ṣoḍaśākṣarāṇy anuṣṭubhy upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 322, 18.0 tāni ṣoḍaśa //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 331, 1.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 331, 2.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 331, 10.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 331, 20.0 ṣoḍaśākṣarāṇi stobhati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 2.0 triḥ prathamayā trir uttamayā ṣoḍaśa sampadyante //
KauṣB, 8, 2, 3.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 18.0 aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat //
MS, 1, 11, 10, 41.0 aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat //
MS, 1, 11, 10, 58.0 adityai ṣoḍaśākṣarāya chandase svāhā //
MS, 4, 4, 1, 27.0 ṣoḍaśa vā ete grahāḥ prājāpatyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 12, 11, 20.0 ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 3.0 ṣoḍaśavarṣasya keśāntaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 4, 5.5 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt /
TS, 5, 4, 5, 32.0 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
Vaitānasūtra
VaitS, 5, 2, 14.1 yo viśvacarṣaṇir ity aupavasathye ṣoḍaśagṛhītārdhasya /
Vasiṣṭhadharmasūtra
VasDhS, 6, 20.1 aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa /
VasDhS, 17, 59.1 ṣoḍaśa varṣāṇi //
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 34.4 aditiḥ ṣoḍaśākṣareṇa ṣoḍaśaṃ stomam udajayat tam ujjeṣam /
Vārāhagṛhyasūtra
VārGS, 9, 1.1 ṣoḍaśavarṣasya godānam /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 3, 1, 1, 28.0 praṣṭivāhinaṃ rathaṃ yuñjanti tūṣṇīṃ ṣoḍaśetarān //
VārŚS, 3, 2, 1, 2.1 brāhmaṇānāṃ saptadaśānāṃ satām eko gṛhapatiḥ ṣoḍaśa ṛtvijo yajamānāś caiva karṇyāś ca //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 3, 2, 26.0 ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 18, 3, 3.2 tūṣṇīm itarān ṣoḍaśa rathān //
ĀpŚS, 18, 12, 15.1 ṣoḍaśa saptadaśa vā homā hūyante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 4.0 ṣoḍaśa ṣoḍaśa dvitīyibhyaḥ //
ĀśvŚS, 9, 4, 4.0 ṣoḍaśa ṣoḍaśa dvitīyibhyaḥ //
ĀśvŚS, 9, 8, 15.0 ṣoḍaśaikāhāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 23.1 ṣoḍaśa tā āpo yā abhijuhoti /
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 10, 4, 1, 17.2 tāḥ ṣoḍaśa kalāḥ /
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 2, 14.1 ṣoḍaśātmano 'kuruta pañcacatvāriṃśadiṣṭakān /
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāraṃ śatāvāraṃ viṃśatipratyarābhiḥ /
Ṛgvidhāna
ṚgVidh, 1, 11, 5.2 trīn ṣaḍ aṣṭau dvādaśa vā ṣoḍaśāṣṭādaśāpi vā //
Arthaśāstra
ArthaŚ, 1, 15, 47.1 ṣoḍaśa iti bārhaspatyāḥ //
ArthaŚ, 2, 13, 16.1 tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
ArthaŚ, 2, 19, 3.1 te ṣoḍaśa suvarṇaḥ karṣo vā //
ArthaŚ, 2, 19, 6.1 te ṣoḍaśa dharaṇaṃ śaimbyāni vā viṃśatiḥ //
Carakasaṃhitā
Ca, Sū., 1, 74.2 mūlinyaḥ ṣoḍaśaikonā phalinyo viṃśatiḥ smṛtāḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 1, 63.2 bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
Mahābhārata
MBh, 1, 2, 51.5 jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam /
MBh, 1, 61, 86.11 tatra ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ /
MBh, 1, 61, 86.12 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati /
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 88, 12.14 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ /
MBh, 1, 94, 18.1 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ /
MBh, 1, 115, 28.51 jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ /
MBh, 3, 188, 47.1 paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 155, 9.1 ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca /
MBh, 6, 7, 9.2 yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ //
MBh, 6, 80, 24.1 bhūmiṣṭho gautamastasya śarāṃścikṣepa ṣoḍaśa /
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 88, 41.1 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ /
MBh, 7, 96, 30.2 duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam //
MBh, 7, 99, 2.1 sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ /
MBh, 7, 101, 65.1 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam /
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 101, 69.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 165, 103.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 8, 13, 10.1 tato 'rjunaṃ dvādaśabhiḥ śarottamair janārdanaṃ ṣoḍaśabhiḥ samārdayat /
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 224, 43.1 śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam /
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 233, 8.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 293, 8.1 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam /
MBh, 12, 294, 29.1 etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa /
MBh, 12, 298, 10.1 aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa /
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 106, 31.2 ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi //
MBh, 14, 50, 31.1 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ /
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 64, 17.2 ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam //
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
MBh, 16, 6, 6.1 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ /
MBh, 18, 5, 21.1 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ /
Manusmṛti
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 8, 134.2 pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 337.2 ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca //
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
Rāmāyaṇa
Rām, Bā, 13, 31.2 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ //
Rām, Bā, 19, 2.1 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ /
Rām, Ay, 64, 18.1 rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
Rām, Ār, 36, 6.1 ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
Rām, Ki, 25, 25.3 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa //
Rām, Yu, 55, 7.1 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca /
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 11.1 gudeṣṭābhir dvādaśabhiḥ mṛdbhiḥ ṣoḍaśabhiś ca vā /
Śvetāśvataropaniṣad
ŚvetU, 1, 4.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ /
Agnipurāṇa
AgniPur, 12, 31.2 ṣoḍaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca //
AgniPur, 19, 3.2 ariṣṭanemipatrīnām apatyānīha ṣoḍaśa //
AgniPur, 248, 18.2 dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ //
AgniPur, 249, 8.2 ākṛṣya tāḍayettatra candrakaṃ ṣoḍaśāṅgulam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Sū., 25, 7.2 kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau //
AHS, Sū., 25, 22.1 yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam /
AHS, Sū., 25, 30.2 śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Śār., 1, 8.1 pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṃgatā /
AHS, Śār., 3, 14.1 jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet /
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Śār., 3, 22.2 pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṃ varjayet tayoḥ //
AHS, Śār., 3, 27.1 vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet /
AHS, Śār., 3, 27.2 hanvoḥ ṣoḍaśa tāsāṃ dve saṃdhibandhanakarmaṇī //
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Cikitsitasthāna, 3, 146.1 taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet /
AHS, Cikitsitasthāna, 5, 29.2 salile ṣoḍaśaguṇe ṣoḍaśāṃśasthitaṃ pacet //
AHS, Cikitsitasthāna, 8, 158.1 cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya /
AHS, Cikitsitasthāna, 10, 38.1 dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet /
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 16, 8.1 ṣoḍaśabhiḥ salilapalaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham /
AHS, Utt., 37, 45.1 kīṭebhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ /
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.4 svayamapi ca daivānnidānālpatayā vā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
BKŚS, 18, 477.2 ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati //
BKŚS, 21, 25.1 gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ /
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 102.1 mayā jitaścāsau ṣoḍaśasahasrāṇi dīnārāṇām //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Divyāvadāna
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 8, 456.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca //
Divyāv, 12, 13.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 24.1 aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 35.1 aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 48.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 91.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 18, 37.1 tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ //
Harivaṃśa
HV, 3, 54.1 ariṣṭanemeḥ patnīnām apatyānīha ṣoḍaśa /
Kātyāyanasmṛti
KātySmṛ, 1, 202.2 nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
Kūrmapurāṇa
KūPur, 1, 17, 17.2 ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa //
KūPur, 1, 23, 79.1 ṣoḍaśastrīsahasrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ /
KūPur, 1, 43, 7.2 praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ //
KūPur, 1, 43, 8.1 mūle ṣoḍaśasāhasro vistārastasya sarvataḥ /
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
Liṅgapurāṇa
LiPur, 1, 9, 25.2 ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam //
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā //
LiPur, 1, 40, 33.2 janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye //
LiPur, 1, 48, 2.2 praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu //
LiPur, 1, 48, 2.2 praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu //
LiPur, 1, 48, 6.1 tataḥ ṣoḍaśasāhasraṃ yojanāni kṣiteradhaḥ /
LiPur, 1, 53, 40.2 rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari //
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 61, 23.2 śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat //
LiPur, 1, 61, 24.2 haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ //
LiPur, 1, 69, 66.2 ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam //
LiPur, 1, 69, 82.1 svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ /
LiPur, 1, 71, 75.2 māyī māyāmayaṃ śāstraṃ granthaṣoḍaśalakṣakam //
LiPur, 1, 72, 3.2 dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram //
LiPur, 1, 72, 4.2 śaśinaḥ ṣoḍaśāreṣu kalā vāmasya suvratāḥ //
LiPur, 1, 72, 131.1 ṣoḍaśātmasvarūpāya makārāya namonamaḥ /
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 1, 104, 16.1 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe /
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
LiPur, 2, 25, 8.1 śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām /
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
LiPur, 2, 27, 69.1 dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 76.2 sambhāvā bhāvinī caiva ṣoḍaśaiva prakīrtitāḥ //
LiPur, 2, 27, 80.2 indrā ca badhirā devī ṣoḍaśaitāḥ prakīrtitāḥ //
LiPur, 2, 27, 84.2 dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 106.1 dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 29, 9.1 kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
LiPur, 2, 37, 13.1 pūrvavaddakṣiṇe bhāge viprānṣoḍaśa saṃsthitān /
LiPur, 2, 45, 1.2 evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
Matsyapurāṇa
MPur, 1, 19.1 ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ /
MPur, 47, 14.3 evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa //
MPur, 51, 12.2 tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ /
MPur, 53, 30.1 tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam /
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 58, 22.1 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham /
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
MPur, 84, 2.1 uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ /
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 96, 6.2 kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa //
MPur, 96, 8.2 raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa //
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 113, 40.2 praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ //
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
Nāradasmṛti
NāSmṛ, 2, 4, 3.2 dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam //
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
Nāṭyaśāstra
NāṭŚ, 3, 22.1 samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam /
Suśrutasaṃhitā
Su, Sū., 3, 3.2 tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṃśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṃśac cikitsitāni aṣṭau kalpāḥ tad uttaraṃ ṣaṭsaṣṭiḥ //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 29.2 tatronaṣoḍaśavarṣā bālāḥ /
Su, Sū., 35, 29.5 ṣoḍaśasaptatyor antare madhyaṃ vayaḥ /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 10, 54.1 ūnaṣoḍaśavarṣāyām aprāptau pañcaviṃśatim /
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 6, 20.1 haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Ka., 2, 3.2 daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam //
Su, Ka., 3, 3.1 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa /
Su, Ka., 8, 93.2 tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa //
Su, Utt., 1, 29.1 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.21 ṣoḍaśasaṃkhyāparimāṇo gaṇaḥ ṣoḍaśakaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 15, 134.1 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa //
ViPur, 2, 2, 9.1 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ /
ViPur, 2, 2, 9.2 mūle ṣoḍaśasāhasro vistāras tasya sarvataḥ //
ViPur, 4, 13, 155.1 ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 5, 28, 5.2 ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ //
ViPur, 5, 29, 31.1 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ /
ViPur, 5, 31, 16.1 ṣoḍaśastrīsahasrāṇi śatamekaṃ tathādhikam /
Viṣṇusmṛti
ViSmṛ, 5, 98.1 abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān //
ViSmṛ, 5, 182.1 ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ //
ViSmṛ, 11, 2.1 ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 79.1 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 2, 106.2 ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram //
YāSmṛ, 2, 224.2 ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //
YāSmṛ, 2, 245.2 paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa //
Abhidhānacintāmaṇi
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
AbhCint, 2, 152.2 pūrvadevāḥ śukraśiṣyā vidyādevyastu ṣoḍaśa //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 31.2 prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa //
BhāgPur, 2, 4, 23.2 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me //
BhāgPur, 2, 4, 23.2 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me //
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
Bhāratamañjarī
BhāMañj, 1, 1045.2 ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ //
BhāMañj, 16, 36.1 ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ /
Garuḍapurāṇa
GarPur, 1, 23, 51.1 ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam /
GarPur, 1, 23, 54.2 baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ //
GarPur, 1, 47, 6.1 athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam /
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
GarPur, 1, 54, 8.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ //
GarPur, 1, 54, 9.1 adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ /
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 73, 17.1 suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
GarPur, 1, 89, 79.1 vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi /
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
Mātṛkābhedatantra
MBhT, 5, 3.2 pūjayet ṣoḍaśaliṅgaṃ pārthivaṃ parvatātmaje //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
Narmamālā
KṣNarm, 3, 4.1 patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 3.0 punasta iti saṃyojyante garbhanābhināḍī jñātavyāni tu ṣoḍaśadineṣu prāptetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 32.0 rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.2 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
Rasahṛdayatantra
RHT, 1, 30.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
RHT, 3, 12.2 aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 6, 12.2 chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //
RHT, 15, 16.1 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
Rasamañjarī
RMañj, 6, 93.1 bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /
RMañj, 9, 10.1 khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 90.2 biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //
RPSudh, 4, 90.2 vipacedagniyogena yāmaṣoḍaśamātrayā //
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 11, 65.2 agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ //
RPSudh, 11, 80.2 saṃsthāpya vālukāyantre pacetṣoḍaśayāmakam //
RPSudh, 11, 98.1 yāmaṣoḍaśaparyaṃtaṃ vālukāyaṃtrake pacet /
RPSudh, 11, 101.2 vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa //
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
Rasaratnasamuccaya
RRS, 1, 57.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RRS, 5, 7.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RRS, 8, 24.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
RRS, 9, 7.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
RRS, 9, 43.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
RRS, 9, 77.2 ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
RRS, 14, 20.1 śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
RRS, 22, 20.1 kānanotpalaviṃśatyā puṭetṣoḍaśavārakam /
Rasaratnākara
RRĀ, R.kh., 4, 39.2 mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /
RRĀ, R.kh., 6, 40.2 triphalotthakaṣāyasya palānyādāya ṣoḍaśa //
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 2, 40.2 candravṛddhyā sadā bhakṣyaṃ yāvat ṣoḍaśaguñjakam //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 97.1 tato jāryaṃ mṛtaṃ vajraṃ ṣoḍaśāṃśaṃ ca hemavat /
RRĀ, Ras.kh., 3, 21.2 bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa //
RRĀ, Ras.kh., 4, 2.2 tvagvarjaṃ bilvabījaṃ ca pratyekaṃ palaṣoḍaśa //
RRĀ, V.kh., 5, 31.1 niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
RRĀ, V.kh., 6, 66.1 bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 6, 111.2 evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 8, 116.2 tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //
RRĀ, V.kh., 8, 127.1 grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /
RRĀ, V.kh., 9, 60.1 bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 101.1 mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 13, 42.1 bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 100.1 tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
RRĀ, V.kh., 18, 144.1 mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
RRĀ, V.kh., 18, 150.2 ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //
RRĀ, V.kh., 20, 79.2 etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //
Rasendracintāmaṇi
RCint, 3, 81.2 dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //
RCint, 3, 114.0 tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 4, 32.1 triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
RCint, 8, 20.1 palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
Rasendracūḍāmaṇi
RCūM, 4, 27.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /
RCūM, 5, 19.1 tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /
RCūM, 13, 21.1 triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 137.2 pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
Rasendrasārasaṃgraha
RSS, 1, 307.1 kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa /
Rasādhyāya
RAdhy, 1, 30.1 krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /
RAdhy, 1, 51.1 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
RAdhy, 1, 261.1 tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /
RAdhy, 1, 347.1 bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
Rasārṇava
RArṇ, 4, 56.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /
RArṇ, 7, 101.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
RArṇ, 8, 8.2 raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //
RArṇ, 8, 13.1 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 10, 40.2 ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //
RArṇ, 11, 34.2 abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
RArṇ, 11, 93.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
RArṇ, 11, 114.2 ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //
RArṇ, 11, 115.1 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
RArṇ, 11, 179.2 daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //
RArṇ, 12, 224.2 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //
RArṇ, 12, 272.2 krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //
RArṇ, 13, 12.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
RArṇ, 14, 81.2 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 156.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 17, 98.1 tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /
RArṇ, 17, 163.1 ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /
RArṇ, 18, 205.1 atha ṣoḍaśavarṣāṇi ṣoḍaśāni sureśvari /
RArṇ, 18, 205.1 atha ṣoḍaśavarṣāṇi ṣoḍaśāni sureśvari /
Rājanighaṇṭu
RājNigh, Guḍ, 23.2 pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ //
RājNigh, Guḍ, 46.2 śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 77.2 māheśvarī tiktayavā yāvī tikteti ṣoḍaśa //
RājNigh, Guḍ, 113.2 vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 12.2 dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa //
RājNigh, Parp., 58.2 avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 69.2 kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ //
RājNigh, Pipp., 17.2 jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā //
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 36.2 dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 49.2 varā sucitrabījā ca jantuhantrī ca ṣoḍaśa //
RājNigh, Pipp., 134.2 aruṇopaviṣā caiva jñeyā ṣoḍaśasaṃmitā //
RājNigh, Pipp., 150.2 surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa //
RājNigh, Śat., 42.2 ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 77.2 chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā //
RājNigh, Śat., 103.2 devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Prabh, 66.2 sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa //
RājNigh, Prabh, 84.2 dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa //
RājNigh, Āmr, 37.2 ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 231.2 bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ //
RājNigh, 12, 122.2 vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa //
RājNigh, 12, 132.2 śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam //
RājNigh, 12, 148.2 dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa //
RājNigh, 13, 25.2 sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
Smaradīpikā
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Tantrasāra
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, Dvāviṃśam āhnikam, 34.2 nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam //
Tantrāloka
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 224.2 praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ //
TĀ, 6, 246.1 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
TĀ, 7, 11.1 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 49.1 ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
TĀ, 7, 50.1 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ /
TĀ, 8, 43.2 tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 296.1 koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ /
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
Ānandakanda
ĀK, 1, 2, 32.1 ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām /
ĀK, 1, 3, 50.2 siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet //
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 180.2 mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu //
ĀK, 1, 4, 234.2 vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet //
ĀK, 1, 4, 237.2 asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet //
ĀK, 1, 4, 261.1 puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet /
ĀK, 1, 4, 264.1 evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet /
ĀK, 1, 4, 362.1 ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
ĀK, 1, 4, 369.2 ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 477.1 vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet /
ĀK, 1, 4, 485.1 tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam /
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 5, 22.1 ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 7, 22.2 tadeva vajramādāya tasminṣoḍaśamātrake //
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 77.1 tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
ĀK, 1, 7, 118.1 saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake /
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 7, 121.2 sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa //
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 139.1 ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 7, 182.2 īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ //
ĀK, 1, 9, 33.2 dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari //
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 9, 48.2 bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ //
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 9, 55.1 aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
ĀK, 1, 9, 59.1 māsaṣoḍaśayogena divyatejā mahābalaḥ /
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 67.2 māsaṣoḍaśayoge divyakāyo bhavennaraḥ //
ĀK, 1, 9, 70.1 vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 9, 85.1 dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 93.1 guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 9, 104.2 aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam //
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 9, 115.1 guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ /
ĀK, 1, 9, 121.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 128.1 pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 128.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 132.2 anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam //
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 9, 138.1 palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 138.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 144.2 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ //
ĀK, 1, 9, 151.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 156.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 161.1 evaṃ ṣoḍaśamāsena jīvedācandratārakam /
ĀK, 1, 9, 166.1 aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
ĀK, 1, 9, 172.1 māsaṣoḍaśayogena jīvedācandratārakam /
ĀK, 1, 9, 176.2 māsaṣoḍaśaparyantaṃ jīyād ācandratārakam //
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 9, 185.2 gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā //
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 13, 29.1 tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram /
ĀK, 1, 15, 10.2 niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam //
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 16, 50.1 aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ /
ĀK, 1, 17, 17.1 evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 22.1 ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 20, 59.2 ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam //
ĀK, 1, 20, 118.1 yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye /
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 36.2 ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam //
ĀK, 1, 21, 73.1 tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa /
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 38.1 naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
ĀK, 1, 23, 66.1 kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 23, 440.1 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet /
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 593.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 693.1 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
ĀK, 1, 23, 707.1 saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam /
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 23, 734.2 śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet //
ĀK, 1, 24, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
ĀK, 1, 24, 65.2 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam //
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 138.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
ĀK, 1, 25, 25.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ĀK, 1, 26, 3.2 ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 19.1 tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 94.2 dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //
ĀK, 2, 1, 65.2 bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 2, 12.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
ĀK, 2, 5, 38.2 ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet //
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 6, 18.1 sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
ĀK, 2, 10, 53.1 yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 13.0 akārādivisargāntasvaraṣoḍaśagarbhiṇī //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 108.1 kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 madhyapuṭaṃ tu laghupuṭasaṃjñaṃ tacca ṣoḍaśāṅgulagarte pratipāditam //
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 28.1 bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ /
ACint, 1, 32.1 palaiḥ ṣoḍaśabhiḥ prasthaḥ śuṣkāṇāṃ ca tato viduḥ /
ACint, 1, 35.3 eteṣu prasthabhedeṣu palaṃ ṣoḍaśaniṣkakam //
ACint, 1, 37.1 palaiḥ ṣoḍaśabhiḥ prasthaṃ lākṣā karpūragugguluḥ /
Bhāvaprakāśa
BhPr, 7, 3, 28.0 ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Dhanurveda
DhanV, 1, 100.1 catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ /
Gheraṇḍasaṃhitā
GherS, 2, 2.1 teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam /
GherS, 3, 12.2 jālaṃdhare kṛte bandhe ṣoḍaśādhārabandhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 3.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati /
Gorakṣaśataka
GorŚ, 1, 13.1 ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyomapañcakam /
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.1 dvātriṃśat ṣoḍaśāṣṭāṃśaṃ krameṇa vasujāraṇam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
Haribhaktivilāsa
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 71.2 svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa //
HBhVil, 2, 71.2 svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa //
HBhVil, 2, 193.1 pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā /
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā /
HBhVil, 2, 227.1 ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ /
HBhVil, 2, 236.2 vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana /
HBhVil, 5, 73.1 recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 94.2 sthite ṣoḍaśapatrābje krameṇa dvādaśacchade //
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 131.6 recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa /
HBhVil, 5, 131.18 ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ //
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 249.2 dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Tṛtīya upadeshaḥ, 73.2 madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam //
Janmamaraṇavicāra
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 4.2, 11.0 ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti //
MuA zu RHT, 2, 7.2, 11.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
MuA zu RHT, 2, 8.2, 8.2 upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgulaviśālā //
MuA zu RHT, 3, 10.2, 7.3 etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 15, 16.2, 1.0 grāsavṛddhyā guṇānāha ṣoḍaśetyādi //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Rasakāmadhenu
RKDh, 1, 1, 55.2 ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //
RKDh, 1, 1, 109.1 ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /
RKDh, 1, 1, 144.2 ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet //
RKDh, 1, 1, 166.1 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /
RKDh, 1, 2, 7.2 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /
RKDh, 1, 2, 8.2 vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 1.0 koṣṭhīyantramāha ṣoḍaśeti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 1.0 tattrividhaṃ ṣoḍaśavarṇayuktam //
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 9, 43.2, 1.0 atha koṣṭhīyantramāha ṣoḍaśāṅguleti //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 63.2, 3.0 ṣoḍaśa eva ṣoḍaśikā //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
Rasasaṃketakalikā
RSK, 1, 20.1 kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /
RSK, 2, 4.2 etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //
RSK, 2, 41.2 ṣoḍaśāṅgulamāne hi nirvātagartake puṭet //
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
Rasataraṅgiṇī
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.9 bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham /
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 207.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 7, 209.1 te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 218.1 paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ //
SDhPS, 7, 221.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.1 āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 3.2 kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa //
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 216, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 15.1 kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
Yogaratnākara
YRā, Dh., 10.1 kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /
YRā, Dh., 210.2 pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 15.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
ŚāṅkhŚS, 16, 14, 16.1 ṣoḍaśakalo vai puruṣaḥ /