Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 4, 1, 29.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Gopathabrāhmaṇa
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
Jaiminīyabrāhmaṇa
JB, 1, 28, 3.0 ṣoḍaśāhutayaḥ sampadyante //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 322, 18.0 tāni ṣoḍaśa //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 2.0 triḥ prathamayā trir uttamayā ṣoḍaśa sampadyante //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 27.0 ṣoḍaśa vā ete grahāḥ prājāpatyāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 20.1 aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa /
VasDhS, 17, 59.1 ṣoḍaśa varṣāṇi //
VasDhS, 26, 4.1 savyāhṛtikāḥ sapraṇavāḥ prāṇāyāmās tu ṣoḍaśa /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 2.1 brāhmaṇānāṃ saptadaśānāṃ satām eko gṛhapatiḥ ṣoḍaśa ṛtvijo yajamānāś caiva karṇyāś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 15.1 ṣoḍaśa saptadaśa vā homā hūyante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 15.0 ṣoḍaśaikāhāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 23.1 ṣoḍaśa tā āpo yā abhijuhoti /
ŚBM, 10, 4, 1, 17.2 tāḥ ṣoḍaśa kalāḥ /
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Arthaśāstra
ArthaŚ, 2, 13, 16.1 tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
ArthaŚ, 2, 19, 3.1 te ṣoḍaśa suvarṇaḥ karṣo vā //
ArthaŚ, 2, 19, 6.1 te ṣoḍaśa dharaṇaṃ śaimbyāni vā viṃśatiḥ //
Carakasaṃhitā
Ca, Sū., 1, 74.2 mūlinyaḥ ṣoḍaśaikonā phalinyo viṃśatiḥ smṛtāḥ //
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Śār., 1, 63.2 bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 3, 188, 47.1 paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 6, 7, 9.2 yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ //
MBh, 12, 294, 29.1 etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa /
MBh, 12, 298, 10.1 aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa /
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
Manusmṛti
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 8, 134.2 pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 337.2 ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca //
ManuS, 11, 249.1 savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
Rāmāyaṇa
Rām, Ki, 25, 25.3 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa //
Rām, Yu, 55, 7.1 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca /
Agnipurāṇa
AgniPur, 19, 3.2 ariṣṭanemipatrīnām apatyānīha ṣoḍaśa //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Śār., 3, 27.2 hanvoḥ ṣoḍaśa tāsāṃ dve saṃdhibandhanakarmaṇī //
AHS, Cikitsitasthāna, 8, 158.1 cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya /
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
Divyāvadāna
Divyāv, 8, 456.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca //
Harivaṃśa
HV, 3, 54.1 ariṣṭanemeḥ patnīnām apatyānīha ṣoḍaśa /
Kūrmapurāṇa
KūPur, 1, 17, 17.2 ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa //
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
Liṅgapurāṇa
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 69.1 dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 84.2 dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 106.1 dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 45, 1.2 evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
Matsyapurāṇa
MPur, 47, 14.3 evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa //
MPur, 51, 12.2 tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ /
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
Nāṭyaśāstra
NāṭŚ, 3, 22.1 samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam /
Suśrutasaṃhitā
Su, Sū., 3, 3.2 tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṃśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṃśac cikitsitāni aṣṭau kalpāḥ tad uttaraṃ ṣaṭsaṣṭiḥ //
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Cik., 6, 20.1 haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Ka., 3, 3.1 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa /
Su, Ka., 8, 93.2 tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa //
Su, Utt., 1, 29.1 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
Viṣṇupurāṇa
ViPur, 1, 15, 134.1 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 5, 28, 5.2 ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
Abhidhānacintāmaṇi
AbhCint, 2, 152.2 pūrvadevāḥ śukraśiṣyā vidyādevyastu ṣoḍaśa //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 31.2 prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa //
Garuḍapurāṇa
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
Narmamālā
KṣNarm, 3, 4.1 patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 32.0 rajodarśanadivasamārabhya ṣoḍaśa divasā ṛtuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.2 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
Rasahṛdayatantra
RHT, 15, 16.1 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
Rasaprakāśasudhākara
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
Rasaratnasamuccaya
RRS, 8, 24.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
Rasaratnākara
RRĀ, V.kh., 5, 31.1 niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
RRĀ, V.kh., 6, 66.1 bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /
RRĀ, V.kh., 9, 60.1 bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 101.1 mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 13, 42.1 bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /
RRĀ, V.kh., 15, 100.1 tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /
Rasendracūḍāmaṇi
RCūM, 4, 27.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /
Rasendrasārasaṃgraha
RSS, 1, 307.1 kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa /
Rasādhyāya
RAdhy, 1, 347.1 bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
Rasārṇava
RArṇ, 8, 8.2 raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //
RArṇ, 8, 13.1 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
RArṇ, 14, 81.2 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //
RArṇ, 14, 156.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
Rājanighaṇṭu
RājNigh, Guḍ, 77.2 māheśvarī tiktayavā yāvī tikteti ṣoḍaśa //
RājNigh, Parp., 12.2 dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa //
RājNigh, Pipp., 49.2 varā sucitrabījā ca jantuhantrī ca ṣoḍaśa //
RājNigh, Pipp., 150.2 surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa //
RājNigh, Śat., 42.2 ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ //
RājNigh, Śat., 48.2 siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa //
RājNigh, Śat., 103.2 devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa //
RājNigh, Prabh, 66.2 sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa //
RājNigh, Prabh, 84.2 dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa //
RājNigh, Āmr, 37.2 ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa //
RājNigh, 12, 122.2 vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa //
RājNigh, 12, 148.2 dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa //
RājNigh, 13, 25.2 sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //
Smaradīpikā
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Tantrāloka
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 7, 11.1 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
TĀ, 8, 43.2 tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
Ānandakanda
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 25, 25.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ĀK, 2, 1, 65.2 bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //
ĀK, 2, 6, 18.1 sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 108.1 kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /
Dhanurveda
DhanV, 1, 100.1 catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ /
Haribhaktivilāsa
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
Janmamaraṇavicāra
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 15, 16.2, 1.0 grāsavṛddhyā guṇānāha ṣoḍaśetyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 63.2, 3.0 ṣoḍaśa eva ṣoḍaśikā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 209.1 te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.1 āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 153, 3.2 kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa //
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /