Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
Gopathabrāhmaṇa
GB, 2, 2, 13, 34.0 vajro vai ṣoḍaśī //
Jaiminīyabrāhmaṇa
JB, 1, 190, 3.0 ṣoḍaśy eva tena rūpeṇa kriyate //
JB, 1, 190, 4.0 vajro vai bhrātṛvyāya ṣoḍaśī //
JB, 1, 195, 3.0 vajraḥ ṣoḍaśī //
JB, 1, 195, 6.0 vajraḥ ṣoḍaśī //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 3.3 ṣoḍaśī stomaḥ /
MS, 3, 2, 10, 45.0 ṣoḍaśī stomaḥ //
MS, 3, 2, 10, 49.0 vajraḥ ṣoḍaśī //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 36.2 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśī //
VSM, 15, 3.1 ṣoḍaśī stoma ojo draviṇam /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //