Occurrences

Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Carakasaṃhitā
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Paraśurāmakalpasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 7, 1.0 asau vā ādityo 'staṃ yan ṣoḍhā vimrocati //
Kāṭhakasaṃhitā
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
Ṛgveda
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
Carakasaṃhitā
Ca, Vim., 8, 125.2 tatra saṃvatsaro dvidhā tridhā ṣoḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyate tattatkāryamabhisamīkṣya /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Abhidharmakośa
AbhidhKo, 1, 10.2 ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 39.1 bāhulyena tu nirdeśaḥ ṣoḍhaivaṃ marmakalpanā /
AHS, Nidānasthāna, 7, 9.1 ṣoḍhānyāni pṛthag doṣasaṃsarganicayāsrataḥ /
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
Kāvyālaṃkāra
KāvyAl, 4, 30.1 ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate /
Kūrmapurāṇa
KūPur, 2, 18, 12.2 vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam //
Suśrutasaṃhitā
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 84.1 tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.1 ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Rasaratnasamuccaya
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rasendracūḍāmaṇi
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rājanighaṇṭu
RājNigh, Mūl., 97.2 triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā //
Tantrasāra
TantraS, Trayodaśam āhnikam, 28.0 iti ṣoḍhā nyāso bhavati //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
Tantrāloka
TĀ, 5, 67.1 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 153.1 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
Ānandakanda
ĀK, 1, 2, 199.1 pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam /
ĀK, 1, 20, 49.1 dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca /
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
Janmamaraṇavicāra
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //