Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
Gopathabrāhmaṇa
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 64, 5.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 64, 11.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 7.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 14.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 4.0 īḍitavatyau havyavāḍvatyau prathamāyai saṃyājye //
KauṣB, 1, 2, 5.0 tat saṃyājyārūpam //
KauṣB, 1, 2, 18.0 virājau saṃyājye //
KauṣB, 4, 1, 11.0 sā saṃyājyāto vimṛdvatī bhavati //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 7, 2, 22.0 triṣṭubhau samyājye //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 7, 10, 16.0 pratiṣṭhe vai samyājye //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 2.0 virājau saṃyājye //
Kāṭhakasaṃhitā
KS, 8, 10, 1.0 gāyatrīs saṃyājyā bhavanti //
KS, 10, 2, 44.0 saumāgnī saṃyājye //
KS, 11, 3, 26.0 saṃvatī saṃyājye //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 2, 1, 4, 40.0 saumāgnī saṃyājye syātām //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 3.2 virājau saṃyājye //
ĀpŚS, 19, 18, 6.1 anuṣṭubhau saṃyājye //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 19, 27, 20.1 uttare saṃyājye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
ĀśvŚS, 9, 9, 7.3 tvām īḍate ajiraṃ dūtyāyāgniṃ sudītiṃ sudṛśam gṛṇanta iti samyājye //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 20.1 tasyai virājau saṃyājye syātām ity āhuḥ /
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //