Occurrences

Ṛgvidhāna
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājamārtaṇḍa
Śivasūtravārtika
Haribhaktivilāsa
Sātvatatantra

Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Lalitavistara
LalVis, 10, 15.31 dakāre dānadamasaṃyamasaurabhyaśabdaḥ /
LalVis, 12, 69.1 vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ /
Mahābhārata
MBh, 2, 69, 16.2 visarge caiva kaubere vāruṇe caiva saṃyame //
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 245, 17.2 anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ /
MBh, 5, 34, 73.1 vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ /
MBh, 5, 35, 43.2 dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati //
MBh, 5, 39, 54.1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MBh, 5, 109, 11.1 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām /
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 6, BhaGī 4, 26.1 śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati /
MBh, 6, BhaGī 4, 27.2 ātmasaṃyamayogāgnau juhvati jñānadīpite //
MBh, 11, 7, 18.2 tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ //
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 137, 84.2 dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati //
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 161, 18.1 āstikā nāstikāścaiva niyatāḥ saṃyame pare /
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 255, 16.2 sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ //
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 266, 15.2 śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ //
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 316, 59.1 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt /
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 114, 1.2 ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ /
MBh, 13, 121, 17.1 yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ /
MBh, 13, 136, 4.2 dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye //
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
Manusmṛti
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 12, 83.1 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
Rāmāyaṇa
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Yogasūtra
YS, 3, 4.1 trayam ekatra saṃyamaḥ //
YS, 3, 16.1 pariṇāmatrayasaṃyamād atītānāgatajñānam //
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
YS, 3, 21.1 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam //
YS, 3, 22.1 sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā //
YS, 3, 26.1 bhuvanajñānaṃ sūryasaṃyamāt //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
YS, 3, 41.1 śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram //
YS, 3, 42.1 kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //
YS, 3, 44.1 sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ //
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
Kirātārjunīya
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kumārasaṃbhava
KumSaṃ, 2, 59.1 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Kūrmapurāṇa
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 2, 26, 63.2 satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ //
KūPur, 2, 33, 54.2 snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt //
Liṅgapurāṇa
LiPur, 1, 8, 59.2 praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā //
LiPur, 1, 65, 136.2 amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ //
Matsyapurāṇa
MPur, 146, 74.2 vajrāṅgo'pi samāpte tu tapasi sthirasaṃyamaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Viṣṇupurāṇa
ViPur, 1, 1, 31.2 sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
ViPur, 1, 2, 26.2 avyucchinnās tatas tvete sargasthityantasaṃyamāḥ //
ViPur, 1, 7, 42.2 saṃsthitaḥ kurute viṣṇur utpattisthitisaṃyamān //
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 2, 13, 8.2 avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame //
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 6, 6, 1.2 svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ /
ViPur, 6, 7, 41.2 kurutaḥ sa dvidhānena tṛtīyaḥ saṃyamāt tayoḥ //
ViPur, 6, 8, 6.2 tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
Viṣṇusmṛti
ViSmṛ, 2, 16.1 kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 12.1 brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Śivasūtra
ŚSūtra, 3, 44.1 nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 22, 6.2 śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān //
BhāgPur, 8, 6, 8.2 ajātajanmasthitisaṃyamāya guṇāya nirvāṇasukhārṇavāya /
BhāgPur, 10, 3, 19.1 tvatto 'sya janmasthitisaṃyamānvibho vadantyanīhādaguṇādavikriyāt /
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
Bhāratamañjarī
BhāMañj, 6, 79.1 saṃyamāgnāvindriyāṇi viṣayānindriyānale /
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
Garuḍapurāṇa
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 94, 10.2 pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ //
GarPur, 1, 96, 29.1 ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
Hitopadeśa
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 14.0 indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 7.0 parāmarśamayaṃ rūpam uttīrṇaṃ tasya saṃyamāt //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
Haribhaktivilāsa
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
Sātvatatantra
SātT, 5, 13.2 viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam //
SātT, 5, 14.1 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi /