Occurrences

Ṛgvidhāna
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa

Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Mahābhārata
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 245, 17.2 anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ /
MBh, 5, 34, 73.1 vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ /
MBh, 5, 39, 54.1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MBh, 11, 7, 18.2 tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ //
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 255, 16.2 sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ //
MBh, 12, 266, 15.2 śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ //
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 114, 1.2 ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ /
MBh, 13, 121, 17.1 yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ /
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
Manusmṛti
ManuS, 12, 83.1 vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 59.2 praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā //
LiPur, 1, 65, 136.2 amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ //
Matsyapurāṇa
MPur, 146, 74.2 vajrāṅgo'pi samāpte tu tapasi sthirasaṃyamaḥ //
Viṣṇusmṛti
ViSmṛ, 2, 16.1 kṣamā satyam damaḥ śaucaṃ dānam indriyasaṃyamaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 12.1 brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
Bhāratamañjarī
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
Garuḍapurāṇa
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 94, 10.2 pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ //
GarPur, 1, 96, 29.1 ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
Kathāsaritsāgara
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
Haribhaktivilāsa
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //