Occurrences

Mahābhārata
Kumārasaṃbhava
Viṣṇupurāṇa
Rājamārtaṇḍa
Sātvatatantra

Mahābhārata
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
Kumārasaṃbhava
KumSaṃ, 8, 87.2 vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat //
Viṣṇupurāṇa
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
Sātvatatantra
SātT, 5, 13.2 viparyayeṇa vā kuryāt turyāṅgaṃ prāṇasaṃyamam //
SātT, 5, 14.1 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi /