Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 76.1 sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā /
Mahābhārata
MBh, 1, 2, 105.16 kirmīrasya vadhaścātra bhīmasenena saṃyuge /
MBh, 1, 2, 163.1 hate 'bhimanyau kruddhena yatra pārthena saṃyuge /
MBh, 1, 2, 171.4 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 2, 175.11 duryodhanasya rājño 'tha yatra bhīmena saṃyuge /
MBh, 1, 2, 233.21 naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge /
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 57, 105.2 rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge //
MBh, 1, 96, 34.1 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ /
MBh, 1, 114, 31.5 hiraṇyapuram ārujya nihaniṣyati saṃyuge /
MBh, 1, 128, 4.77 nādṛśyata mahārāja tatra kiṃcana saṃyuge /
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 1, 181, 20.16 achinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 181, 31.5 atyanyān puruṣāṃścāpi kṛtvā tat karma saṃyuge //
MBh, 2, 16, 4.1 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ /
MBh, 2, 21, 13.2 balinoḥ saṃyuge rājan vṛtravāsavayor iva //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 68, 17.2 tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge //
MBh, 3, 16, 10.2 abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge //
MBh, 3, 23, 29.1 yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge /
MBh, 3, 34, 84.2 yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge //
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 46, 22.1 śrutaṃ hi te mahārāja yathā pārthena saṃyuge /
MBh, 3, 46, 31.1 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge /
MBh, 3, 48, 7.2 na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge //
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 172, 22.1 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 234, 8.1 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ /
MBh, 3, 234, 21.1 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge /
MBh, 3, 238, 44.1 śūrāś ca balavantaś ca saṃyugeṣvapalāyinaḥ /
MBh, 3, 243, 16.2 pratijñāte phalgunasya vadhe karṇena saṃyuge /
MBh, 3, 274, 14.1 tad anena naravyāghra mayā yat tena saṃyuge /
MBh, 3, 299, 18.2 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā //
MBh, 4, 1, 2.54 daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā /
MBh, 4, 44, 11.1 indro 'pi hi na pārthena saṃyuge yoddhum arhati /
MBh, 4, 48, 16.1 na hyenam abhisaṃkruddham eko yudhyeta saṃyuge /
MBh, 4, 53, 7.1 tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge /
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 5, 8, 28.3 tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge //
MBh, 5, 8, 30.2 dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge //
MBh, 5, 26, 23.2 kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 50, 27.1 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā /
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 56, 17.2 kekayān eva bhāgena kṛtvā yotsyanti saṃyuge //
MBh, 5, 56, 24.1 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge /
MBh, 5, 56, 54.2 bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ //
MBh, 5, 57, 1.3 tena saṃyugam eṣyanti mandā vilapato mama //
MBh, 5, 70, 49.1 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge /
MBh, 5, 75, 13.2 naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge //
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 5, 79, 4.2 dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge //
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 125, 15.1 svadharmam anutiṣṭhanto yadi mādhava saṃyuge /
MBh, 5, 125, 17.1 te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge /
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 158, 13.2 ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi //
MBh, 5, 158, 33.2 śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate //
MBh, 5, 158, 37.1 saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim /
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 182, 4.2 akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge //
MBh, 5, 186, 10.2 bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ //
MBh, 5, 186, 13.1 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge /
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 6, 3, 45.1 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge /
MBh, 6, 41, 24.2 yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge //
MBh, 6, 41, 34.2 yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge //
MBh, 6, 41, 86.1 hate tu bhīṣme rādheya punar eṣyasi saṃyuge /
MBh, 6, 41, 91.1 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān /
MBh, 6, 43, 31.2 droṇaṃ drupadaputrastu prativivyādha saṃyuge /
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 43, 58.2 mahatā śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 43, 63.2 śrutakarmā parākrāntam abhyadravata saṃyuge //
MBh, 6, 44, 36.2 mātulān bhāgineyāṃśca parān api ca saṃyuge //
MBh, 6, 44, 43.1 anye tu virathāḥ śūrā ratham anyasya saṃyuge /
MBh, 6, 46, 7.1 śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge /
MBh, 6, 48, 34.2 pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge //
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 49, 10.2 tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge //
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 50, 28.1 kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge /
MBh, 6, 50, 41.2 khaḍgena śitadhāreṇa saṃyuge gajayodhinām //
MBh, 6, 51, 29.2 prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge //
MBh, 6, 52, 10.2 dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge /
MBh, 6, 53, 3.2 babhañjur bahuśo rājaṃste cābhajyanta saṃyuge //
MBh, 6, 53, 6.1 anumānena saṃjñābhir nāmagotraiśca saṃyuge /
MBh, 6, 53, 10.2 ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge //
MBh, 6, 54, 1.2 tataste pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge /
MBh, 6, 54, 20.1 dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge /
MBh, 6, 54, 25.1 vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge /
MBh, 6, 54, 38.1 yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 55, 70.1 arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge /
MBh, 6, 58, 11.1 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge /
MBh, 6, 60, 14.1 bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā /
MBh, 6, 61, 15.1 yudhyanti te yathānyāyaṃ śaktimantaśca saṃyuge /
MBh, 6, 61, 17.2 niṣṭhurā hīnakarmāṇastena hīyanti saṃyuge //
MBh, 6, 62, 30.2 mā gaccha saṃyugaṃ tena vāsudevena dhīmatā /
MBh, 6, 64, 14.1 avadhyau ca yathā vīrau saṃyugeṣvaparājitau /
MBh, 6, 65, 7.2 śyenena vyūharājena tenājayyena saṃyuge //
MBh, 6, 65, 10.2 mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge //
MBh, 6, 65, 16.1 parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge /
MBh, 6, 66, 14.2 tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama /
MBh, 6, 67, 37.1 nāgarājopamair hastair nāgair ākṣipya saṃyuge /
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 6, 68, 25.1 sātyakistu tatastūrṇaṃ bhīṣmam āsādya saṃyuge /
MBh, 6, 69, 11.2 yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge //
MBh, 6, 70, 14.1 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 6, 71, 30.1 dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge /
MBh, 6, 73, 17.2 āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge //
MBh, 6, 75, 19.1 sa gāḍhaviddho vyathito bhīmasenena saṃyuge /
MBh, 6, 77, 33.2 paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge /
MBh, 6, 78, 25.1 śikhaṇḍyapi mahārāja drauṇim āsādya saṃyuge /
MBh, 6, 78, 27.3 śarair bahubhir uddiśya pātayāmāsa saṃyuge //
MBh, 6, 78, 29.1 sakhaḍgasya mahārāja caratastasya saṃyuge /
MBh, 6, 78, 32.2 carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge /
MBh, 6, 79, 3.2 vadase saṃyuge sūta diṣṭam etad asaṃśayam //
MBh, 6, 79, 6.2 prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge //
MBh, 6, 79, 30.2 āsīnniṣṭānako ghorastava sainyeṣu saṃyuge //
MBh, 6, 79, 52.1 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge /
MBh, 6, 80, 18.1 tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge /
MBh, 6, 80, 36.2 mahatā śaravarṣeṇa chādayāmāsa saṃyuge //
MBh, 6, 80, 44.2 rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge //
MBh, 6, 82, 21.1 śirāṃsi rathināṃ bhīṣmaḥ pātayāmāsa saṃyuge /
MBh, 6, 82, 30.2 āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam /
MBh, 6, 84, 9.1 sa hi bhīṣmaṃ samāsādya tāḍayāmāsa saṃyuge /
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 84, 21.1 aparājitasya sunasaṃ tava putrasya saṃyuge /
MBh, 6, 84, 27.1 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge /
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 85, 17.1 arjuno draupadeyāśca cekitānaśca saṃyuge /
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 6, 86, 63.2 tataścukrodha balavāṃścakre vegaṃ ca saṃyuge //
MBh, 6, 86, 66.1 tasya krodhābhibhūtasya saṃyugeṣvanivartinaḥ /
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 91, 71.2 viśoko bharataśreṣṭha bhagadattena saṃyuge //
MBh, 6, 92, 76.2 parasparaṃ samāsādya tava teṣāṃ ca saṃyuge //
MBh, 6, 93, 4.1 droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiśca saṃyuge /
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 6, 93, 17.2 tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam //
MBh, 6, 93, 35.1 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana /
MBh, 6, 94, 9.1 droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge /
MBh, 6, 95, 7.2 sa no guptaḥ sukhāya syāddhanyāt pārthāṃśca saṃyuge //
MBh, 6, 96, 13.1 śarāśca niśitāḥ pītā niścaranti sma saṃyuge /
MBh, 6, 96, 20.1 tena vidrāvyamāṇāni tava sainyāni saṃyuge /
MBh, 6, 96, 23.1 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat /
MBh, 6, 96, 31.2 rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge //
MBh, 6, 97, 2.2 tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge //
MBh, 6, 99, 29.2 dravamāṇān apaśyāma drāvyamāṇāṃśca saṃyuge //
MBh, 6, 100, 2.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge /
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 102, 13.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 6, 102, 61.3 saṃbhāvito 'smi govinda trailokyenādya saṃyuge //
MBh, 6, 103, 18.2 ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge //
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 103, 47.2 yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge //
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 65.2 na kathaṃcana kaunteya mayi jīvati saṃyuge /
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 6, 104, 1.2 kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge /
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 105, 16.2 pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge //
MBh, 6, 106, 17.3 duḥśāsano maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 106, 30.2 vāsudevaṃ ca viṃśatyā tāḍayāmāsa saṃyuge //
MBh, 6, 107, 1.3 ārśyaśṛṅgir maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 107, 4.1 śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge /
MBh, 6, 107, 17.2 kāmbojarājo balavān vārayāmāsa saṃyuge //
MBh, 6, 107, 43.2 nārācena sutīkṣṇena rukmapuṅkhena saṃyuge //
MBh, 6, 107, 49.1 sā senā mahatī rājan pāṇḍuputrasya saṃyuge /
MBh, 6, 108, 15.1 dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge /
MBh, 6, 109, 14.2 śarāṃścikṣepa niśitān bhīmasenasya saṃyuge //
MBh, 6, 109, 19.2 vindānuvindāvāvantyau citrasenaśca saṃyuge //
MBh, 6, 109, 35.2 śataghnīṃ ca kṛpo rājañ śaraṃ śalyaśca saṃyuge //
MBh, 6, 110, 7.2 pañcabhiḥ pañcabhistūrṇaṃ saṃyuge niśitaiḥ śaraiḥ /
MBh, 6, 110, 21.2 vindānuvindāvāvantyāvājagmuḥ saṃyugaṃ tadā //
MBh, 6, 110, 23.2 dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge //
MBh, 6, 110, 41.2 śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge //
MBh, 6, 111, 18.1 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge /
MBh, 6, 111, 25.2 śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge //
MBh, 6, 112, 13.1 pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge /
MBh, 6, 112, 48.2 śaraiḥ pañcāśatā droṇo vārayāmāsa saṃyuge //
MBh, 6, 112, 51.2 pārṣataṃ ca maheṣvāsaṃ pīḍayāmāsa saṃyuge //
MBh, 6, 112, 56.2 arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 112, 69.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 112, 105.3 tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge //
MBh, 6, 113, 21.2 bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge /
MBh, 6, 113, 30.1 yathā daityacamūṃ śakrastāpayāmāsa saṃyuge /
MBh, 6, 113, 44.1 te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ /
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 7, 5, 11.1 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge /
MBh, 7, 5, 18.2 yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge //
MBh, 7, 6, 35.1 bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge /
MBh, 7, 8, 36.2 purastāt ke ca vīrasya yudhyamānasya saṃyuge //
MBh, 7, 9, 70.2 tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi //
MBh, 7, 12, 17.2 śanair upeyur anyonyaṃ yotsyamānāni saṃyuge //
MBh, 7, 13, 44.2 yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge //
MBh, 7, 14, 11.2 soḍhum utsahate vegaṃ bhīmasenasya saṃyuge //
MBh, 7, 15, 40.3 āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge //
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 16, 4.1 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge /
MBh, 7, 16, 36.1 yadi tvasukaraṃ loke karma kuryāma saṃyuge /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 18, 9.2 gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge //
MBh, 7, 22, 26.1 yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthācca saṃyuge /
MBh, 7, 23, 1.2 vyathayeyur ime senāṃ devānām api saṃyuge /
MBh, 7, 25, 27.1 tad adbhutam apaśyāma bhagadattasya saṃyuge /
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 34, 17.1 dhanaṃjayo hi nastāta garhayed etya saṃyugāt /
MBh, 7, 34, 21.1 dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge /
MBh, 7, 36, 2.1 tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge /
MBh, 7, 53, 44.1 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge /
MBh, 7, 55, 2.1 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha /
MBh, 7, 56, 19.2 yathā jayadrathaṃ pārtho na hanyād iti saṃyuge //
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 72, 22.2 pārāvatasavarṇāśca raktaśoṇāśca saṃyuge /
MBh, 7, 73, 33.1 tato droṇasya dāśārhaḥ śarāṃścicheda saṃyuge /
MBh, 7, 73, 36.1 tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam /
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 8.2 na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha //
MBh, 7, 80, 13.1 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge /
MBh, 7, 81, 22.1 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge /
MBh, 7, 81, 26.2 tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge /
MBh, 7, 81, 30.1 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge /
MBh, 7, 83, 36.1 tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge /
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 85, 16.1 asau droṇo maheṣvāso yuyudhānena saṃyuge /
MBh, 7, 85, 46.1 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge /
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 85, 70.1 paśya śaineya sainyāni dravamāṇāni saṃyuge /
MBh, 7, 85, 85.2 arjunasya paritrāṇaṃ kartavyam iti saṃyuge //
MBh, 7, 86, 22.1 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge /
MBh, 7, 86, 31.1 jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge /
MBh, 7, 86, 46.1 na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge /
MBh, 7, 89, 20.1 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 91, 13.1 ete hi bahavaḥ sūta durnivāryāśca saṃyuge /
MBh, 7, 93, 5.2 bhāradvājo 'ntaraprekṣī preṣayāmāsa saṃyuge //
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 95, 22.1 adya kauravasainyasya dīryamāṇasya saṃyuge /
MBh, 7, 95, 23.2 ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge //
MBh, 7, 98, 4.2 ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge //
MBh, 7, 98, 26.1 tato droṇo mahārāja nāma viśrāvya saṃyuge /
MBh, 7, 98, 29.1 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge /
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 101, 14.1 pratihanya tad astraṃ tu bhāradvājasya saṃyuge /
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 101, 30.1 viratho vidhanuṣkaśca cedirājo 'pi saṃyuge /
MBh, 7, 101, 45.1 tato droṇo maheṣvāso nāma viśrāvya saṃyuge /
MBh, 7, 101, 49.1 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge /
MBh, 7, 102, 51.2 nigrahaṃ dharmarājasya prakariṣyati saṃyuge //
MBh, 7, 103, 16.1 droṇastu satvaro rājan kṣipto bhīmena saṃyuge /
MBh, 7, 103, 46.1 dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge /
MBh, 7, 104, 7.1 kālyamānān hi me putrān bhīmenāvekṣya saṃyuge /
MBh, 7, 105, 8.1 nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge /
MBh, 7, 105, 29.1 uttamaujā hatāśvastu hatasūtaśca saṃyuge /
MBh, 7, 105, 31.2 yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge //
MBh, 7, 106, 2.1 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge /
MBh, 7, 106, 5.2 taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge //
MBh, 7, 106, 6.2 kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge //
MBh, 7, 106, 9.2 so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge //
MBh, 7, 106, 11.1 jayāśā yatra mandasya putrasya mama saṃyuge /
MBh, 7, 106, 40.1 te śarāḥ preṣitā rājan bhīmasenena saṃyuge /
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 108, 3.2 nātarat saṃyuge tāta tanmamācakṣva saṃjaya //
MBh, 7, 110, 4.1 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge /
MBh, 7, 110, 9.2 balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge //
MBh, 7, 111, 19.2 sāśvasūtadhvajān yattān pātayāmāsa saṃyuge /
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 117, 3.1 cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge /
MBh, 7, 117, 14.2 kauraveya na saṃtrāso vidyate mama saṃyuge //
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 120, 22.2 yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge //
MBh, 7, 120, 58.1 taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ /
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 123, 16.1 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge /
MBh, 7, 124, 30.1 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge /
MBh, 7, 125, 27.1 svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge /
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 127, 6.2 bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge //
MBh, 7, 127, 25.3 pāṇḍavānām anīkāni samadṛśyanta saṃyuge //
MBh, 7, 128, 29.2 śaraṃ paramadurvāraṃ preṣayāmāsa saṃyuge /
MBh, 7, 128, 31.2 atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge //
MBh, 7, 130, 29.1 durmadasya tato bhīmaḥ prahasann iva saṃyuge /
MBh, 7, 133, 42.3 kathaṃ tān saṃyuge karṇa jetum utsahase parān //
MBh, 7, 133, 51.1 tvaṃ tu vṛddhaśca vipraśca aśaktaścāpi saṃyuge /
MBh, 7, 133, 53.1 yaccāpi pāṇḍavān vipra stotum icchasi saṃyuge /
MBh, 7, 133, 64.2 yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge /
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 135, 23.2 samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge /
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 136, 10.1 droṇastu paramakruddho vāyavyāstreṇa saṃyuge /
MBh, 7, 137, 28.1 tatastu sātyakī rājan somadattasya saṃyuge /
MBh, 7, 137, 45.2 gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge //
MBh, 7, 138, 5.2 ahanyanta mahārāja dhāvamānāśca saṃyuge //
MBh, 7, 140, 4.2 yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge //
MBh, 7, 140, 10.2 kṛpaḥ śāradvato rājan vārayāmāsa saṃyuge //
MBh, 7, 141, 13.2 abhyadhāvata vegena śaineyaṃ prati saṃyuge /
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 145, 7.1 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge /
MBh, 7, 146, 44.2 sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge //
MBh, 7, 148, 4.1 tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge /
MBh, 7, 148, 14.2 saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge //
MBh, 7, 148, 33.2 samāgamaṃ mahābāho sūtaputreṇa saṃyuge //
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 7, 154, 44.2 hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 159, 12.1 nidrāndhāste mahārāja pariśrāntāśca saṃyuge /
MBh, 7, 161, 33.2 droṇaṃ prati mahārāja virāṭaścaiva saṃyuge //
MBh, 7, 163, 6.1 tad asyāpūjayan karma sve pare caiva saṃyuge /
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 164, 65.1 na cainaṃ saṃyuge kaścit samarthaḥ prativīkṣitum /
MBh, 7, 164, 68.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 164, 69.2 taṃ hataṃ saṃyuge kaścid asmai śaṃsatu mānavaḥ //
MBh, 7, 164, 126.1 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge /
MBh, 7, 164, 138.2 iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge //
MBh, 7, 165, 2.2 chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge //
MBh, 7, 165, 64.3 sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge //
MBh, 7, 165, 110.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 7, 166, 13.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge /
MBh, 7, 167, 7.2 nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge /
MBh, 7, 167, 10.1 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge /
MBh, 7, 169, 25.1 vyūhamāno mayā droṇo divyenāstreṇa saṃyuge /
MBh, 7, 169, 38.1 evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge /
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 7, 170, 56.1 tasya rūpam abhūd rājan bhīmasenasya saṃyuge /
MBh, 8, 1, 39.1 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge /
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 3, 14.2 pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge //
MBh, 8, 4, 42.2 nihato gadayā rājan bhīmasenena saṃyuge //
MBh, 8, 4, 86.1 vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 14.1 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge /
MBh, 8, 5, 16.2 ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge //
MBh, 8, 5, 29.3 yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge //
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 8, 5, 88.1 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge /
MBh, 8, 5, 91.1 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 6, 25.1 tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge /
MBh, 8, 7, 23.1 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge /
MBh, 8, 7, 33.1 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge /
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 9, 20.2 dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge /
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 19.2 laghvastraś citrayodhī ca jitakāśī ca saṃyuge //
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 18, 47.2 gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge //
MBh, 8, 19, 23.1 dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge /
MBh, 8, 19, 24.2 kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge //
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 19, 47.1 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge /
MBh, 8, 20, 8.2 yudhiṣṭhirasyābhimukhaṃ preṣayāmāsa saṃyuge //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 26, 17.1 akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge /
MBh, 8, 29, 16.2 loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye //
MBh, 8, 32, 59.2 suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge //
MBh, 8, 35, 3.1 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge /
MBh, 8, 38, 4.1 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge /
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 42, 25.1 arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge /
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 42, 29.2 prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge //
MBh, 8, 42, 51.1 sa vihvalo mahārāja śaravegena saṃyuge /
MBh, 8, 43, 40.2 uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge //
MBh, 8, 44, 19.1 so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge /
MBh, 8, 44, 48.1 bhīmasenaṃ tava suto vārayāmāsa saṃyuge /
MBh, 8, 45, 12.2 vakṣodeśe samāsādya tāḍayāmāsa saṃyuge //
MBh, 8, 45, 37.2 pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge //
MBh, 8, 46, 23.1 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge /
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 50, 15.3 śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge //
MBh, 8, 51, 47.1 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge /
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 8, 55, 44.1 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge /
MBh, 8, 56, 1.2 tato bhagneṣu sainyeṣu bhīmasenena saṃyuge /
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 63, 77.2 hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 8, 66, 55.1 tasya jyāchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge /
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 9, 2, 11.2 kathaṃ vinihataḥ pārthaiḥ saṃyugeṣvaparājitaḥ //
MBh, 9, 2, 23.1 cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge /
MBh, 9, 2, 32.1 bhūriśravā hato yatra somadattaśca saṃyuge /
MBh, 9, 2, 60.1 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge /
MBh, 9, 3, 5.1 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge /
MBh, 9, 6, 17.2 droṇabhīṣmāvati vibho sūtaputraṃ ca saṃyuge /
MBh, 9, 6, 26.1 yādṛg bhīṣmastathā droṇo yādṛk karṇaśca saṃyuge /
MBh, 9, 7, 34.3 kuruṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge //
MBh, 9, 8, 44.2 kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām /
MBh, 9, 9, 38.2 samudyamya ca cikṣepa satyasenasya saṃyuge //
MBh, 9, 9, 46.2 sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge //
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
MBh, 9, 11, 6.2 soḍhum utsahate vegaṃ bhīmasenasya saṃyuge //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 18, 37.2 ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire //
MBh, 9, 21, 29.1 duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge /
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 23, 47.2 duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge //
MBh, 9, 25, 1.3 vadhyamāne bale caiva bhīmasenena saṃyuge //
MBh, 9, 25, 17.1 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge /
MBh, 9, 27, 33.2 sahadevo mahārāja dhanuścicheda saṃyuge //
MBh, 9, 27, 42.2 śarair anekasāhasrair vārayāmāsa saṃyuge //
MBh, 9, 28, 16.2 vihīnaḥ sarvayodhaiśca pāṇḍavān vīkṣya saṃyuge //
MBh, 9, 28, 27.2 mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge //
MBh, 9, 30, 38.2 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge //
MBh, 9, 31, 16.1 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge /
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 31.3 eka ekena saṃgamya saṃyuge gadayā balī //
MBh, 9, 32, 12.2 na samarthān ahaṃ manye gadāhastasya saṃyuge //
MBh, 9, 32, 29.1 aham etena saṃgamya saṃyuge yoddhum utsahe /
MBh, 9, 54, 16.2 saṃyuge ca prakāśete saṃrabdhāviva kuñjarau //
MBh, 9, 54, 22.2 saṃyuge sma prakāśete girī saśikharāviva //
MBh, 9, 56, 12.1 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge /
MBh, 9, 56, 56.2 pramathiṣyann iva śiro bhīmasenasya saṃyuge //
MBh, 9, 57, 15.1 ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet /
MBh, 9, 60, 1.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 2.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 37.1 yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge /
MBh, 9, 62, 8.1 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 10, 1, 44.1 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge /
MBh, 10, 3, 29.1 pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge /
MBh, 10, 8, 49.1 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge /
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 10, 15.1 karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge /
MBh, 10, 15, 5.2 saṃhāro duṣkarastasya devair api hi saṃyuge //
MBh, 10, 15, 12.1 aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge /
MBh, 10, 15, 14.2 mithyācāreṇa bhagavan bhīmasenena saṃyuge //
MBh, 11, 14, 16.1 hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge /
MBh, 11, 23, 1.3 dharmajñena satā tāta dharmarājena saṃyuge //
MBh, 11, 26, 12.2 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge /
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 27, 2.2 tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge //
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 98, 12.1 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge /
MBh, 12, 99, 19.2 hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge //
MBh, 12, 101, 31.1 ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge /
MBh, 12, 102, 1.3 kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa //
MBh, 12, 220, 69.1 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge /
MBh, 12, 248, 3.1 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā /
MBh, 12, 348, 15.2 tathā śakrapratispardhī hato rāmeṇa saṃyuge //
MBh, 12, 348, 17.2 saṃyuge nihato roṣāt kārtavīryo mahābalaḥ //
MBh, 13, 137, 20.2 na hi me saṃyuge kaścit soḍhum utsahate balam //
MBh, 13, 141, 9.2 prakāśam akarod atristapasā svena saṃyuge //
MBh, 13, 145, 9.2 śrutvā vidīryeddhṛdayaṃ devānām api saṃyuge //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 14, 74, 8.2 āhvayāmāsa kauravyaṃ bālyānmohācca saṃyuge //
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 15, 44, 33.1 sarve hi bhasmasānnītā droṇenaikena saṃyuge /
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
Rāmāyaṇa
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 15, 3.2 mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge //
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Ār, 26, 2.2 paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam //
Rām, Ār, 26, 5.2 mayi vā nihate rāmaṃ saṃyugāyopayāsyasi //
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 34, 6.2 saṃgatāḥ param āyattā rāmeṇa saha saṃyuge //
Rām, Ār, 37, 1.1 evam asmi tadā muktaḥ kathaṃcit tena saṃyuge /
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 6.1 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ /
Rām, Ār, 48, 23.1 asakṛt saṃyuge yena nihatā daityadānavāḥ /
Rām, Ār, 49, 6.2 jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge //
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 54, 15.2 apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge //
Rām, Ār, 57, 13.3 jāto vā jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 14, 9.2 ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge //
Rām, Ki, 14, 16.2 niṣpatiṣyaty asaṅgena vālī sa priyasaṃyugaḥ //
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 27, 20.2 garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ //
Rām, Ki, 29, 42.1 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge /
Rām, Su, 14, 17.1 vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ /
Rām, Su, 18, 20.1 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ /
Rām, Su, 28, 32.1 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Su, 37, 28.1 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge /
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 56, 105.2 bahubhī rākṣasaiḥ sārdhaṃ preṣayāmāsa saṃyuge //
Rām, Su, 56, 119.1 tena vālinam utsādya śareṇaikena saṃyuge /
Rām, Su, 58, 6.2 yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 27, 10.1 dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge /
Rām, Yu, 28, 17.1 vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ /
Rām, Yu, 31, 15.2 kālajño rāghavaḥ kāle saṃyugāyābhyacodayat //
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 43, 14.1 teṣāṃ vinardatāṃ śabdaḥ saṃyuge 'titarasvinām /
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 73.2 anyāṃśca vividhān vṛkṣānnīlaścikṣepa saṃyuge //
Rām, Yu, 48, 65.2 mṛteti saṃyuge muktā rāmeṇādityatejasā //
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 52, 24.1 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ /
Rām, Yu, 53, 38.2 hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge //
Rām, Yu, 55, 59.2 śailaprahārābhihataḥ kumbhakarṇena saṃyuge //
Rām, Yu, 57, 15.2 āśīrbhiśca praśastābhiḥ preṣayāmāsa saṃyuge //
Rām, Yu, 57, 16.2 rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge //
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 57, 36.2 iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ //
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 57, 58.1 vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca saṃyuge /
Rām, Yu, 58, 14.2 devāntakam abhidrutya tāḍayāmāsa saṃyuge //
Rām, Yu, 59, 62.2 bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 67, 3.2 kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge //
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 78, 28.1 tad aindram astraṃ saumitriḥ saṃyugeṣvaparājitam /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 80, 26.1 tena mām adya saṃyuktaṃ rathastham iha saṃyuge /
Rām, Yu, 80, 36.3 bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ //
Rām, Yu, 82, 27.2 upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge //
Rām, Yu, 88, 52.1 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge /
Rām, Yu, 92, 4.1 pūritaḥ śarajālena dhanurmuktena saṃyuge /
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 93, 14.2 nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ //
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 26.1 mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ /
Rām, Yu, 101, 7.2 diṣṭyā jīvasi dharmajñe jayena mama saṃyuge //
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Rām, Utt, 22, 17.1 rākṣasendrastataḥ kruddhaścāpam āyamya saṃyuge /
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 27, 35.2 vikrameṇa mahātejā vārayāmāsa saṃyuge //
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 28, 40.2 pravṛttā saṃyugamukhe śastragrāhavatī nadī //
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 36, 16.2 diśate 'sya varaṃ tuṣṭo 'viṣādaṃ ca saṃyuge //
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Rām, Utt, 36, 24.2 romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge //
Rām, Utt, 61, 18.2 nataṃ parvasu sarveṣu saṃyugeṣvaparājitam //
Agnipurāṇa
AgniPur, 10, 16.2 praghaso bhāsakarṇaś ca virūpākṣaś ca saṃyuge //
Amarakośa
AKośa, 2, 571.2 saṃprahārābhisaṃpātakalisaṃsphoṭasaṃyugāḥ //
Harivaṃśa
HV, 15, 47.1 snigdhaiś ca śāstravidbhiś ca saṃyugasya nivartane /
HV, 21, 20.3 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge //
Kumārasaṃbhava
KumSaṃ, 2, 57.1 saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 175.1 vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma /
Matsyapurāṇa
MPur, 129, 25.1 samaṃ sa saṃyuge hanyādavadhyaṃ śeṣato bhavet /
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
MPur, 150, 121.2 kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge //
MPur, 151, 30.2 cakrurastrāṇi divyāni nānārūpāṇi saṃyuge //
MPur, 153, 207.1 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge /
MPur, 176, 10.2 śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge //
Meghadūta
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Viṣṇupurāṇa
ViPur, 5, 4, 6.1 kiṃ na dṛṣṭo 'marapatirmayā saṃyugametya saḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 10.3 niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade //
BhāgPur, 3, 2, 24.2 ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam //
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 10, 4, 36.1 kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ /
Skandapurāṇa
SkPur, 25, 52.2 diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 120, 13.1 daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā /
SkPur (Rkh), Revākhaṇḍa, 120, 14.1 tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 120, 16.1 tasya devādhidevasya vedagarbhasya saṃyuge /