Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 71, 40.3 saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam /
MBh, 1, 71, 40.5 samārabhat saṃrambhāccaiva kāvyaḥ /
MBh, 1, 75, 3.4 viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī /
MBh, 1, 91, 11.2 alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā //
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 178, 17.20 saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ /
MBh, 2, 16, 42.2 prākrośad atisaṃrambhāt satoya iva toyadaḥ //
MBh, 3, 154, 40.3 bāhusaṃrambham evecchann abhidudrāva rākṣasam //
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 5, 59, 10.2 rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ //
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 104, 25.2 kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam //
MBh, 5, 121, 20.2 saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva //
MBh, 5, 126, 29.1 dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate /
MBh, 5, 128, 1.3 punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām //
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 6, 42, 24.1 tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ /
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 117, 28.1 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā /
MBh, 6, 117, 30.1 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi /
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 47, 10.2 saṃrambhād raktanayano vākyam uccair athābravīt //
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 77, 27.2 saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ //
MBh, 7, 77, 35.2 pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt //
MBh, 7, 78, 45.2 saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ //
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 7, 110, 9.2 balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge //
MBh, 7, 110, 39.1 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ /
MBh, 7, 114, 18.2 sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata //
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 7, 169, 42.1 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt /
MBh, 7, 169, 56.1 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham /
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 34, 36.2 saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā //
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 40, 88.2 kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī //
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 49, 14.3 akāle puruṣavyāghra saṃrambhakriyayānayā /
MBh, 9, 1, 13.2 saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān //
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 9, 63, 5.2 saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām //
MBh, 10, 17, 24.1 so 'bravījjātasaṃrambhastadā lokagurur gurum /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 220, 88.2 pratisaṃhṛtya saṃrambham ityuvāca śatakratuḥ //
MBh, 12, 221, 76.2 vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan //
MBh, 14, 31, 2.1 śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ /