Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Janmamaraṇavicāra

Arthaśāstra
ArthaŚ, 1, 17, 52.1 bahūnām ekasaṃrodhaḥ pitā putrahito bhavet /
Carakasaṃhitā
Ca, Sū., 17, 111.2 vīsarpamarmasaṃrodhāḥ piḍakānāmupadravāḥ //
Ca, Sū., 21, 48.1 smṛtibuddhipramohaśca saṃrodhaḥ srotasāṃ jvaraḥ /
Mahābhārata
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 224, 65.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 230, 14.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 318, 21.2 prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam //
Rāmāyaṇa
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ki, 58, 12.1 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ /
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Utt, 35, 56.1 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 7.2 balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ //
AHS, Sū., 30, 36.1 gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam /
AHS, Śār., 5, 87.2 visarpamarmasaṃrodhahidhmāśvāsabhramaklamaiḥ //
AHS, Nidānasthāna, 5, 4.1 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ /
AHS, Nidānasthāna, 5, 54.2 āmodbhavā ca bhaktasya saṃrodhād vātapittajā //
AHS, Nidānasthāna, 16, 51.1 niḥśvāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ /
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya vā /
AHS, Kalpasiddhisthāna, 5, 10.2 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā //
AHS, Utt., 15, 21.1 dāho darśanasaṃrodho vedanāścānavasthitāḥ /
AHS, Utt., 16, 64.2 varjayed vegasaṃrodham ajīrṇādhyaśanāni ca //
AHS, Utt., 19, 18.1 niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva /
Kumārasaṃbhava
KumSaṃ, 2, 25.2 ambhasām oghasaṃrodhaḥ pratīpagamanād iva //
Kūrmapurāṇa
KūPur, 2, 11, 32.2 madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśānmātrikottamaḥ //
Matsyapurāṇa
MPur, 142, 48.2 saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te /
Meghadūta
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Suśrutasaṃhitā
Su, Sū., 44, 49.1 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /
Su, Utt., 42, 67.2 tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā //
Su, Utt., 42, 133.2 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati //
Yājñavalkyasmṛti
YāSmṛ, 3, 158.1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
Garuḍapurāṇa
GarPur, 1, 152, 4.2 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ //
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 167, 48.2 hṛllāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ //
Skandapurāṇa
SkPur, 1, 2.1 sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe /
Tantrāloka
TĀ, 5, 88.1 adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt /
Janmamaraṇavicāra
JanMVic, 1, 65.1 vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam /