Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
Mahābhārata
MBh, 1, 9, 11.4 saṃlāpaguṇasampannā pūrṇacandranibhānanā /
MBh, 1, 92, 27.9 kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām /
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 7, 61, 13.1 vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ /
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 13, 20, 49.1 saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā /
Rāmāyaṇa
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Amarakośa
AKośa, 1, 192.1 vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 38.2 rahaḥstrīratisaṃlāpagandhasragbhūṣaṇapriyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Daśakumāracarita
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
Kūrmapurāṇa
KūPur, 1, 47, 58.2 saṃlāpālāpakuśalair divyābharaṇabhūṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 48, 11.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 80, 31.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 189.2 ullāpaḥ kākuvāg anyonyoktiḥ saṃlāpasaṃkathe //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 12.2 darśanasparśasaṃlāpa śayanāsanabhojanaiḥ //
BhāgPur, 11, 17, 33.1 strīṇāṃ nirīkṣaṇasparśasaṃlāpakṣvelanādikam /
Bhāratamañjarī
BhāMañj, 13, 918.2 ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Hitopadeśa
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Kathāsaritsāgara
KSS, 3, 4, 10.1 janakolāhalānandasaṃlāpā saudhahāsinī /
KSS, 5, 3, 28.2 manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot //
Ānandakanda
ĀK, 1, 19, 127.2 śārikāśukasaṃlāpamuhyanmānavatījane //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //