Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 12.2 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
LiPur, 1, 4, 19.1 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ /
LiPur, 1, 4, 21.1 anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ /
LiPur, 1, 4, 25.2 atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ //
LiPur, 1, 31, 26.2 evaṃ saṃvatsare pūrṇe vasante samupasthite //
LiPur, 1, 55, 2.2 saṃvatsarasyāvayavaiḥ kalpitaś ca dvijarṣabhāḥ //
LiPur, 1, 60, 11.1 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca /
LiPur, 1, 61, 52.2 varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ //
LiPur, 1, 62, 22.2 śākamūlaphalāhāraḥ saṃvatsaramatandritaḥ //
LiPur, 1, 65, 63.1 saṃvatsaraḥ kṛtīmantraḥ prāṇāyāmaḥ paraṃtapaḥ /
LiPur, 1, 65, 174.2 saṃvatsaraṃ kramājjaptvā trisaṃdhyaṃ śaṅkarāśrame //
LiPur, 1, 72, 7.2 vegaḥ saṃvatsarastasya ayane cakrasaṃgamau //
LiPur, 1, 79, 2.1 saṃvatsarasahasraiś ca tapasā pūjya śaṅkaram /
LiPur, 1, 81, 47.1 saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ /
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 89, 87.2 saṃvatsare vyatīte tu snānamātreṇa śudhyati //
LiPur, 1, 90, 15.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
LiPur, 1, 90, 15.2 tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ /
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 2, 3, 97.2 tataḥ saṃvatsare pūrṇe punarāgamya mādhavam //
LiPur, 2, 3, 99.2 tayā sa śikṣito vidvān pūrṇe saṃvatsare punaḥ //
LiPur, 2, 5, 22.2 saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum //
LiPur, 2, 20, 26.1 saṃvatsaratrayaṃ vātha śiṣyānviprānparīkṣayet /
LiPur, 2, 50, 8.1 saṃvatsarasahasrānte varāheṇa ca sūditaḥ /