Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 11, 1.0 tṛtīye saṃvatsare jaṭāḥ kurvīta //
JaimGS, 1, 16, 1.0 gaudānikavrātikaupaniṣadāḥ saṃvatsarāḥ //
JaimGS, 1, 16, 6.0 ādityavrātikaḥ saṃvatsaraḥ //
JaimGS, 1, 17, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ //
JaimGS, 1, 17, 2.0 saṃvatsaram ityeke pitrā cecchrutā mahānāmnyaḥ //
JaimGS, 1, 17, 3.0 saṃvatsaraṃ brahmacaryaṃ carecchuklaikavāsāḥ //
JaimGS, 1, 18, 23.0 uktā dharmāḥ saṃvatsareṣu //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //