Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 3, 5, 8.2 saṃvatsarasya tejasā tena badhnāmi tvā maṇe //
AVŚ, 3, 10, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 10, 9.2 samāḥ saṃvatsarān māsān bhūtasya pataye yaje //
AVŚ, 3, 10, 10.1 ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ /
AVŚ, 4, 15, 13.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 5, 28, 13.2 saṃvatsarasya tejasā tena saṃhanu kṛṇmasi //
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 21.2 brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame //
AVŚ, 10, 6, 18.2 saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati //
AVŚ, 10, 7, 5.1 kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ /
AVŚ, 11, 5, 20.2 saṃvatsaraḥ saha ṛtubhis te jātā brahmacāriṇaḥ //
AVŚ, 11, 6, 17.2 samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 22.2 saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ //
AVŚ, 11, 7, 18.2 saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ //
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 15, 17, 7.0 yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //