Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 30.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 1, 2, 31.0 saṃvatsarasya evāptyai //
KauṣB, 3, 2, 24.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 3, 2, 25.0 tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti //
KauṣB, 4, 4, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 7.0 evam evaitau saṃvatsarasyāntau sametau //
KauṣB, 5, 1, 9.0 mukhata eva tat saṃvatsaraṃ prīṇāti //
KauṣB, 5, 10, 2.0 etāvān vai saṃvatsaro yad eṣa trayodaśo māsaḥ //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 6, 10, 2.0 sa eṣa prajāpatiḥ saṃvatsaraścaturviṃśo yaccāturmāsyāni //
KauṣB, 6, 10, 10.0 sarvaṃ vai prajāpatiḥ saṃvatsaraścaturviṃśaḥ //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 7, 12, 40.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 7, 12, 41.0 saṃvatsarasyaivāptyai //
KauṣB, 8, 1, 8.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 8, 1, 9.0 saṃvatsarasyaivāptyai //
KauṣB, 9, 2, 18.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 9, 2, 19.0 saṃvatsarasyaivāptyai //
KauṣB, 9, 3, 32.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 9, 3, 33.0 saṃvatsarasyaiva āptyai //
KauṣB, 9, 5, 21.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ //
KauṣB, 9, 5, 22.0 saṃvatsarasyaivāptyai //
KauṣB, 11, 7, 10.0 akṣarair ha vā itarāsāṃ saṃvatsaram upepsaty ṛgbhir iha //
KauṣB, 11, 7, 16.0 tad ṛtum āpnoty ṛtunā saṃvatsaram //
KauṣB, 11, 7, 17.0 ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt //
KauṣB, 11, 7, 18.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 11, 7, 19.0 tat saṃvatsarasyāhāny āpnoti //
KauṣB, 11, 7, 21.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
KauṣB, 11, 7, 22.0 tat saṃvatsarasyāhorātrān āpnoti //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //