Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 9.3 etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti /
Gobhilagṛhyasūtra
GobhGS, 3, 1, 28.0 godānikavrātikādityavrataupaniṣadajyaiṣṭhasāmikāḥ saṃvatsarāḥ //
GobhGS, 3, 2, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 1.0 gaudānikavrātikaupaniṣadāḥ saṃvatsarāḥ //
JaimGS, 1, 17, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ //
Khādiragṛhyasūtra
KhādGS, 2, 5, 17.0 godānavrātikādityavrataupaniṣadajyeṣṭhasāmikāḥ saṃvatsarāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
Mahābhārata
MBh, 1, 115, 21.4 pāṇḍuputrā vyarājanta pañca saṃvatsarā iva /
MBh, 2, 11, 28.1 saṃvatsarāḥ pañcayugam ahorātrāścaturvidhāḥ /
MBh, 4, 47, 2.1 ṛtavaścāpi yujyante tathā saṃvatsarā api /
MBh, 13, 15, 18.2 māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ //
MBh, 13, 110, 128.2 tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ //
Rāmāyaṇa
Rām, Bā, 62, 11.1 ahorātrāpadeśena gatāḥ saṃvatsarā daśa /
Rām, Ay, 22, 3.1 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ /
Rām, Ār, 10, 25.3 ramataś cānukūlyena yayuḥ saṃvatsarā daśa //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 53.1 amī saṃvatsarā yātās trayodaśacaturdaśāḥ /
Harivaṃśa
HV, 30, 26.2 muhūrtās tithayo māsā dinasaṃvatsarās tathā //
Liṅgapurāṇa
LiPur, 1, 4, 25.2 atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ //
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
Matsyapurāṇa
MPur, 125, 43.2 arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ //
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 142, 24.1 tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata /
Ānandakanda
ĀK, 1, 2, 168.2 saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive //